Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 128
________________ कथानां स्थलानि वन्दनप्रतिक्रमणावचूरिः परि०६ षष्ठं परिशिष्टम् अतिदिष्टदृष्टान्तानां ग्रन्थादिः दृष्टान्तः अव. पत्रांकः तिदंडी विषयः ग्रन्थपृष्ठादि ग्रन्थः 'वन्दारुवृत्तिः - - नमस्कारस्यैहिकफले सादिवं - पृ० ११-१२ पृ० १३-१४ पृ० १४-१६ पृ० १६-१८ - - २ नमस्कारस्य पारलौकिकफले मिथ्यादुष्कृते तीर्थकरस्य धर्मसारथित्वे नामादौ भावार्हन्त्ये विशिष्टपूजादौ भावसमाधौ प्रमादाप्रमादयोः चत्वार्यादिनमस्कृती * द्वितीयावृत्तिपृष्ठांकः। माउलिंगवणं चंडपिंगलो हुंडियजक्खो मृगावती मेघकुम भरताधिपः दशार्णभद्रः जिनदत्तः अशकटापिता गौतमस्वामी १ वन्दास्यत्तिः श्रावकानुष्ठान विधिः । Jain Educatio n al For Private & Personel Use Only Pw.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134