Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यस्य विपाकोदयेन वेदितत्वात् क्षयेऽनुदीर्णस्य चोपशमे सति क्षयोपशमरूपं, अस्मिंश्च शुद्धमिथ्यात्वपुञ्जपुद्गला विपाकोदयेन प्रदेशोदयेन त्वशुद्धमिथ्यात्वपुञ्जपुद्गला अपि वेद्यन्ते, औपशमिके तु सर्वथा न किमपि वेद्यते इत्यनयोर्भेदः ३, वेदकं-क्षपक श्रेणिं प्रपन्नस्य चतुर्वनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जदये च क्षपितेषु सत्सु क्षप्यमाणसम्यक्त्वपुञ्जे तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं ४, सास्वादनं-पूर्वोक्तीपशमिकसम्यक्त्वं वमतः तदास्वादरूपं ५, अस्मिन् परमरहस्यभूते शङ्कादयः पञ्चातिचाराः परिहार्याः, ते चेमे-शङ्का-सन्देहः, सा च सर्वविषया देशविषया च, तत्र सर्वविषया अस्ति वा नास्ति वा धर्मः, यद्वा जिनधर्मः सत्यो वाऽसत्यो वा इत्यादि, देशशङ्का एकैकवस्तुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो वा, पृथ्व्यादीनां वा कथं सजीवत्वं ?, निगोदादयो वा कथं घटन्ते, यद्वा सम्प्रति यतिः चारित्रसहितो नो वेति, इयं द्विविधापि अहंदुक्ततत्त्वेष्वप्रत्ययरूपा सम्यक्त्वं दूषयति, शङ्कायां ज्ञातं यथा-वहाराद्धसिद्धनरेणेयं षण्मासीं नित्यं कण्ठस्था प्रत्यहं ५००
पञ्चशतदीनारप्रदेत्युक्त्वा द्वयोः कंथा दत्ता, एकेन शङ्कया जनहिया त्यक्ता, अन्येन पण्मासीं व्यूढा स महर्द्धिर्जज्ञे, अतः शङ्का डन कार्या इति प्रथमोऽतिचारः, क्षमादिगुणलेशदर्शनादिना परदर्शनाभिलाषः, आकाङ्क्षाऽपि सर्वविषया देशविषया च, सर्वविषया
सर्वपापण्डिकधर्मकाङ्खालक्षणा, देशविषया कासा तु सुगताद्यन्यतरदर्शनाभिलाषरूपा, एवं आकाङ्क्षापि सम्यक्त्वं दूषयति, अत्र धाराचामुण्डाराधकदृष्टान्तः। 'विगिंछ' त्ति विचिकित्सा-तपस्तपनादौ धर्मकार्य फलं प्रति सन्देहः, सा चैवं-उभयथापि क्रिया दृश्यन्ते, सफला अफलाश्च, कृषीवलादीनामिव, अतः श्रीजिनधर्मास्याप्यस्य महतस्तपस्तपनकष्ठानुष्ठानादिक्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री न वेति, तदेवं विचिकित्सापि सम्यक्त्वं दूषयति । ननु शङ्कापि सन्देह
पञ्चशया इति प्रथमोऽतिचारः, क्षमादिगणा का तु सुगताद्यन्यतरदशा धर्मकार्थे फलं प्रति र
Jan Education Internal
For Private Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134