________________
गार्द्धा रसगौरवं महादोपाय, यथा मथुरामाचार्यादेः, स हि बहुश्रुतो रसलोल्यान्नित्यवासी मृत्वा पुरनिर्द्धमने यक्षोऽजनि २, मृदुशय्यासनादीन्द्रियार्थासक्तिः सातगौरवमिहैव लाघवाय, यथा शशिराजा देहलाल नैकरसस्तृतीयनरकं गतः ३, ततो वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा संज्ञा - आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, अथवा आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ लोक ९ ओघ १० रूपा दश, तथा कषायाःक्रोधमानमायालो भलक्षणाश्चत्वारः, प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणः संज्वलनाश्चेति षोडश भेदाः, एषां स्वरूपं चैवमाहुः -- "जाजीव १ वरिस २ चउमास ३ पक्खगा ४ निरय १ तिरिय २ नर ३ अमरा ४ । सम्माणु १-२ सबविरई ३ अहखायचरितघायकरा १ ॥ जलरेणु पुढविपचय० २ ॥ मायाऽवलेहिगोमुत्तिमिंढ० ३ ॥" एते सर्वेषां परिहार्याः, यतः - "जं अजियं चरितं ० १ ॥ तत्तमिणं सारमिणं० २ ॥ अत्र करटादयो दृष्टान्ताः, तथा दण्ड्यते - धर्म्मधनापहारेण प्राणी यैस्ते दण्डा अशुभमनोवाक्कायरूपाः, अत्र देवशर्म्मब्राह्मणादयो दृष्टान्ताः, तथा गुप्तिषु -अशुभमनोवाक्काय निरोधरूपासु तिसृषु, तथा ईर्ष्या १ भाषा २ एषणा ३ आदाननिक्षेपण ४ पारिष्ठापनिका ५ रूपासु पञ्चसु समितिषु चशब्दात् सम्यस्वप्रतिमाद्यशेषधर्म्मकृत्यपरिग्रहः, एतेषु निषिद्धकरणादिना योऽतिचारस्तं निन्दामीति पञ्चत्रिंशगाथार्थः ॥ ३५ ॥ ननु सर्वेऽप्यतिचाराः सामान्येन व्यक्त्या च प्रतिक्रान्ताः परं पुनर्गृहस्थः पङ्कायारम्भादिपापेष्वेव प्रवर्त्तते इति निरन्तरं बहुलदुष्कर्म्मबन्धकालुष्यसम्भवात् कथं नाम तस्य शुद्धिः ?, गजस्नानन्यायस्यैव भवनादित्याशङ्कायां सम्यग्दर्शनमहिमानं दर्शयन् प्रत्युत्तरमाह - 'सम्मदिट्ठी जीवो' इत्यादि व्याख्या, सम्यग् - अविपरीता दृष्टिः- बोधो यस्य स सम्यग्दृष्टिः जीवो, यद्यपि
Jain Educationational
For Private & Personal Use Only
************************
कषायस्वरूपादि
jainelibrary.org