Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमगावचूरि
भावजिनस्थापना जिनवन्दना
॥४३॥
वृत्तिक्रियाद्युपरोधेनान्यथाऽपि, यतः-"वित्तिवुच्छेअम्मि उ गिहिणो सीयंति सबकिरिआओ। निरविक्खस्स उ जुत्तो संपुन्नो संयमो चेव ॥१॥" क विषये आलोचना ?, इत्याह-'मूलगुणे उत्तरगुणे' मूलगुणाः-पश्चाणुव्रतानि उत्तरगुणाः-सप्त गुणवतादीनि, एवं च विस्मृतातिचारस्य सामान्येनापि प्रतिक्रमणेन शुद्धिरित्यावेदितमिति द्वाचत्वारिंशगाथार्थः ॥ ४२ ॥ एवं प्रतिक्रमको दुष्कृतनिन्दादीन् विधाय विनयमूलधाराधनार्थ कायेनाभ्युत्थितः सन्| 'तस्स धम्मस्स केवलिपन्नत्तस्सेत्यादि, तस्य-गुरुपार्श्वे प्रतिपन्नस्य धर्मस्य-श्रावकधर्मस्य केवलिप्रज्ञप्तस्य अभ्युत्थितोऽस्म्याराधनायै उद्यतोऽहं सम्यक्पालनार्थ विरतश्च विराधनायाः-निवृत्तः खण्डनायास्त्रिविधेन-मनोवाक्कायैः प्रतिक्रान्तःप्रतिक्रमितव्यातिचारेभ्यो व्यावृत्तो वन्दे जिनाँश्चतुर्विंशतिं श्रीऋषभादिकान् क्षेत्रकालासन्नोपकारिणः, चतुर्विंशतिग्रहणात् पञ्चभरतपञ्चैरावतप्रभवान् उपलक्षणत्वात् पञ्चमहाविदेहगताँश्च जिनान् बन्दे, एवं “चउवीसजिणविणिग्गयकहाई" इत्यत्र प्रान्तगाथान्ते च भाव्यमिति त्रिचत्वारिंशगाथार्थः॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थ लोकत्रयगतशाश्वताशाश्वतस्थापनाजिनवन्दनायाह_ 'जावंति चेइयाई उड्डे अ अहे अतिरिय' इत्यादि, यावन्ति चैत्यानि-जिनेन्द्रप्रतिमाः ऊर्द्धलोके-स्वर्गादौ अधो|लोके-भवनपतिभवनादौ तिर्यग्लोके-नन्दीश्वरादी अष्टापदादौ च सन्ति सर्वाणि तानि बन्दे, इह सन् तत्र सन्ति-विद्यमानानि
अत्र स्थितः तत्रस्थानीति वा, नित्यप्रतिमासंख्यां त्वाह-"सट्ठी लक्खा गुणनवइ कोडि तेरकोडिसय बिंब भवणेसु ११३८९६००००००। तिय सय वीसा इगनवइ सहस्स लक्खतिगं तिरियं ३९१३२० ॥१॥ एगं कोडिसयं खलु बावन्ना
॥४३॥
Jain Educat
i
onal
For Private Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134