Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चन्दनप्रतिक्रम
णावचूरिः
परि० १
॥ ४९ ॥
Jain Educatic
DERER*****81851
आयंबिलं पञ्चक्खामि, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं परिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेण वोसिरामि ६ । ( प० १७ )
सूरे उग्गए अभत्तङ्कं पक्खामि, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सङ्घसमाहिबत्तियागारेणं वोसिरामि ७ । (प०१७ )
पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरामि ८ । (प०१७) दिवसचरिमं भवचरिमं वा पच्चक्खामि, चउबिपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं वोसिरामि ९ । ( प० १७ ) अंगुट्ठसहियं मुट्ठिसहियं पञ्चक्खामि चउविपि आहारं असणं० ।
विगइओ पञ्चक्खामि, अन्नत्थणा भोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिपणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेण वोसिरामि १० । (प०१७-१८ )
सामायिकसूत्रम् — करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि, दुविहं तिविद्देणं - मणेणं वायाए काएणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( १० १९ )
प्रतिक्रमणसूत्रम् - वंदित्तु सवसिद्धे, धम्मायरिए अ सबसाहू अ । इच्छामि पडिक्कमिडं, सावगधम्माइआरस्स ॥ १ ॥ जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो अ बायरो वा, तं निंदे तं च गरिहामि ॥ २ ॥ दुविहे परिग्गहंमी, सावज्जे बहुविहे अ
For Private & Personal Use Only
*********
********EEPERSEVER
अवचूरि
कृतानि
सूत्राणि
॥ ४९ ॥
w.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134