Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षामणासूत्रम्-इच्छाकारेण संदिसह भगवन् ! अब्भुडिओमि अम्भितरदेवसि खामेउं ?, इच्छं, खामेमि देवसियं, जंकिंचि अपत्ति परपत्ति भत्ते पाणे विणए वेआवच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुन्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं । (प० १५) । प्रत्याख्यानानि (१०)-उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि, चउव्विहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरामि १ । (प०१६)
पोरिसीयं पञ्चक्खामि, उग्गए सूरे चउबिपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सवसमाहिवत्तियागरेणं वोसिरामि २। (प० १६) । सूरे उग्गए पुरिमुव पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ३ । (प० १७)
एगासणं पञ्चक्खामि, चउबिहंपि आहार-असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंदणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ४ । (१७) ____ एगठाणं पञ्चक्खामि, चउविहंपि आहार-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं पारिद्वावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ५ । (५० १७)
亦於治本次來完次臨究亦深深深深除許亦深深院洲深號张
व.
प्र.९
Jain Educat
onal
For Private & Personel Use Only
s
ow.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134