________________
साक्षिपाठः अइयारा जाणियव्वा अइरोसो अइतोसो अकसिणपवत्तगाणं अक्खे वराडए वा अगणी उच्छिदिज अग्गीओ न बियाणइ अडवीस पयपमाणा अणागयमइकतं अणाढिअं च थद्धं अणुभासह गुरुवयणं अतः समृङ्ख्यादौ अद्दामलगपमाणे अदकढिइक्खुरसो
पत्रांकः साक्षिपाठः
२१ अधीते यत् किञ्चित् ३२ अनुन्नंतरअंगुलि
५ अन्नोऽवि तहाविहो २० अरिहंति वंदण
३ अरिहं देवो गुरूणो ४२ अरिहं वंदण सद्धा
८ अवरेउ अणस्थ १५ अवसन्नोऽविय १२ असरसरं अचवचवं १८ अह पेया दुट्टी
४ अहिगारिणो अपंच २५ अंगुटमुढिगंट्ठि १८ अंगुलं सत्तरत्तेण
चतुर्थ परिशिष्टम् चूर्णिगताः साक्षिपाठाः पत्रांकः साक्षिपाठः २९ अंतोमुहुत्तमित्तपि
३ अंबस्स य निवस्स य ११ अविळजुअंमि दुद्धे
आयरियउवज्झाए आरुगसारि# माणु | आवस्सयसज्झाए | आवस्सयाइयाई
आसाढे मासे ३७ भासायण तित्तीस १८ इकं ता हरइ धणं १० इक्कासीई सा करण १० इच्छं गम पाण १६ इच्छा य अणुष्णवणा
- Mr.
-
पत्रांकः साक्षिपाठः २३ इत्थं पञ्चक्खाया २५ इरिया कुसुमिणुसग्गो १८ इहलोगंमि तिदंडी ११ ईपिथो ध्यान ३१ उचिए काले विहिणा ११ उचितं मुत्तण कलं
उचितेष्वौचित्यप्रवृत्तिः १५ उद्दिटुकडंपि सो भुंजेइ
"उद्धावणा पहावणा ४. उर्दू-स्वीकृतप्रमाणा २६ उस्सुत्तमणुबइ8
२ एगम्मि उदगबिन्दुम्मि १३ एर्ग एगस्सुवरिं
For Private Personal use only
P
ainelibrary.org