Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः
॥ ४२ ॥
Jain Education
गुरुसुस्सूसो ५ पवयण कुसलो ६ खलु भावओ सो ॥ १ ॥ इत्येकोनचत्वारिंशगाथार्थः ॥ ३९ ॥ एनमेवार्थ सविशेषमाह - 'कयपावोsवी' त्यादि, पायति-शोषयति पुण्यं, पांशयति वा गुण्डयति जीवस्वरूपमिति पापं - द्व्यशीतिसङ्ख्याशुभकर्मप्रकृतिरूपं तद्धेतुकं हिंसाऽनृताद्यपि पापं ततः कृतजीववधादिपापोऽपि मनुष्यः पुमान् स्त्रीनपुंसको वा न तु तिर्यगू देवादिव, मनुष्याणामेव प्रतिक्रमणयोग्यत्वात्, आलोचितनिन्दितः - सम्यक् कृतालोचनानिन्दाविधिः क्वेत्याह-गुरुसकाशे - गुरुसमीपे, अगुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणायामालोचनायां शुद्ध्यभावात्, यतः - "अग्गीओ न वियाणइ सोहिं चरणस्स | देइ ऊहिअं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥ १॥" स्वयं च तीव्रतपसापि न शुद्धिर्यथेतोऽशीतितमचतुर्विंशतौ नृपपुत्री चतुरिकामृतधवान्त्यार्हदीक्षिता लक्षणार्या चटकयुग्मरतं वीक्ष्य दध्यौ - अर्हता किमेतन्नानुमतं ?, अवेदोऽसौ वेत्यादि, हिया नालोचितं, ततः बुद्ध्यैव (शुद्ध) दश वर्षाणि विकृतिवर्ज षष्ठाष्टमाद्यैः सार्द्धक्षपणकैः चत्वारि षोडश मास सक्षपणैर्विंशतिमाचामलैरेवं ५० वर्ष तपस्तपनेऽप्युग्रदुःखासङ्ख्यभवैः पद्मनाभतीर्थे सेत्स्यति, ततः सद्गुरुसमक्षं व्यक्तैवालोचयितव्यं - "जं कुणइ भावसलं अणुद्धि उत्तिमट्टकालम्मि । दुलहबोहीअत्तं अनंतसंसारिअत्तं च ॥ १ ॥ निट्ठविअपावपंका सम्मं आलोइडं गुरुसगासे । पत्ता अनंतसत्ता सासयसुक्खं अणावाहं ॥ २ ॥ " यथा स्वभगिन्यां स्वस्वामिपत्ल्यामासक्तः स्वामिराज्यच्छल ग्रहणद्रोहादिकृच्चन्द्रशेखरनृपः सम्यगालोच्य प्रव्रज्य सिद्धः, तत्सम्बन्धो मत्कृतविधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, आलोचनातः किमित्याह - भवत्यतिरेकलघुकः - पापभारापगमादतिशयेन लघुभूत इत्यर्थः क इव ?, अपहृतभार इव भारवहो, यथा धान्येन्धनलोहादिभारवाहकः शीर्षस्कन्धपृष्ठेभ्यस्तद्भारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते तथा श्रावकोऽप्यालोचित -
ional
For Private & Personal Use Only
*********
आलोचनाय लक्ष्मणार्या
॥ ४२ ॥
jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134