Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ वन्दनप्रतिक्रमणावचूरिः सर्वजीवक्षमापना ॥४५॥ 'खामेमि सबजी' इत्यादि, क्षमयामि मर्षयामीत्यर्थः, सर्वान् जीवान् अनन्तभवेष्वज्ञानमोहावृतेन पीडितान् अहं, सर्वे जीवा क्षमन्तु-मर्षन्तु मे दुश्चेष्टितं, एतावता मामाश्रित्याक्षान्तिहेतुकस्तेषां कर्मबन्धो मा भूदितिकारुण्यं सूचितं, हेतुमाहयतो मैत्री मे सर्वभूतेषु-सर्वसत्त्वेषु, वैरं-अप्रीतिर्मम न केनचित्-विघ्नकृत्प्राणिना सह, कोऽर्थः-मुक्तिलाभहेतुभिस्तान सर्वान् यथाशक्ति मुक्तिं लम्भयामि, न च केषांचिद्विघ्नकृतामपि विघ्ने वर्तेऽहं, न च निन्दकादीनपि द्वेष्मि, ज्ञाततत्त्वत्वात् , मैत्री चैवमाहुः-"मा कार्षीत् कोऽपि पापानि० ॥१॥" वैरं च स्वल्पमपि अनल्पानर्थकृद्भवद्येऽपि, तद्यथा-कौरवपाण्डवादीनामिवाष्टादशाक्षोहिणीक्षयादिहेतुः चेटककोणिकयोरिव वा, यदुक्तं पञ्चमाङ्गाविसंवादि-"चेडयकोणियजुज्ञे चुलसी छन्नउअ लक्ख मणुयाणं । रहमुसलंमि अ नेआ महासिलाकंटए चेव ॥१॥ वरुणो सोहममि तस्स य मित्तो अ माणुसगईए । नवलक्खमच्छउअरे सेसा पुण तिरियनरएसु ॥ २ ॥ कालादओ वि मरिउं चउत्थपुढवीइ दसवि उप्पन्ना। तत्तो ते उबट्टा सिज्झिस्संति विदेहम्मि ॥ ३ ॥ तेसिपि अ जणणीओ वीरसगासम्मि पबईआओ। उस्सप्पिणी इमीसे न एरिसो अन्नसंगामो ॥४॥" परत्र तु वैरं भवपरम्परानुयायि कमठमरुभूत्यादीनामपि, पठन्त्यपि-"वैरविश्वानरव्याधि० ॥१॥" क्षमाप्रधानश्च जैनधर्मः, श्रीवीरजिनेन स्वयं तथादर्शितत्वात् , “इच्छामि” इत्यादौ च तस्या एव प्राधान्येन भणनात् , अभाणि च-"खंती सुहाण मूलं ॥१॥" क्षमाफलं च कूरगडुकादीनामिव तद्भवे केवलज्ञानलाभादि प्रतीतं, अतः क्षमामात्य धर्मार्थिना वैरं त्याज्यमेवेत्येकोनपञ्चाशगाथार्थः ॥४९॥ सम्प्रति प्रतिक्रमणाध्ययनमुपसंहरन्नुत्तरोत्तरधर्मवृद्ध्यर्थमन्त्यमङ्गलमाह ॥ ४५ ।। Join Education International For Private & Personal Use Only _jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134