Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ चन्दनप्रतिक्रयणावचूरिः ॥ ४० ॥ Jain Educatio 'कारण काइस्से' त्यादि कायेन - वधादिकारिणा शरीरेण कृतः कायिकः तस्य, आपत्वादत्र दीर्घः, कायेन - गुरुदत्ततपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, हत्यादिस्वपातकस्मृत्यवधिनिषिद्धसर्वाहार पण्मासीकायोत्सर्गसिद्ध दृढप्रहारिवत् १, तथा वाचा सहसाऽभ्याख्यान दानादिरूपया कृतो वाचिकः तस्य वाचैव मिथ्यादुष्कृतभणनादिलक्षणया, श्री गौतमस्वामिवत्, गृहीतानशनानन्दश्राद्धपार्श्वे, एवं वाचिकस्य वाचा २, तथा मनसा देवतत्त्वादौ शङ्कादिकलुषेन कृतो मानसिकस्तस्य मनसा-हा दुष्कृतमित्याऽऽत्मनिन्दापरेण मनसैव अर्जितसप्तमनरकयोग्यकर्मक्षणान्तरोत्पन्नकेवलप्रसन्न चंद्र (जर्षिवत् ३, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति योगः, पञ्चम्यर्थेऽत्र षष्ठी, ततः कायेन कायिकाद् वाचा वाचिकान्मनसा मानसिकात् सर्वस्माद्रतातिचारान्निवर्त्तऽहमित्यर्थः, इति चतुस्त्रिंशगाथार्थः ॥ ३४ ॥ सामान्येन योगत्रयं प्रतिक्रम्य विशेषतस्तदेव प्रतिक्रमितुमाह 'वंदणवयेत्यादि, वन्दनं - चैत्यवन्दनं गुरुवन्दनं च तत्राद्यं द्रव्यतः पालकस्य भावतः शाम्बस्य, द्वितीयं द्रव्यतो वीरकस्य भावतः कृष्णस्य, विधिस्तु द्वयोरपि भाष्यतोऽवधार्यः, तथा व्रतानि - अणुव्रतादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणासेवनरूपा द्विधा, तत्र गृहिणां शिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदागमः - "सावगस्स जहणेणं अड्ड पवयणमायाओ, उक्कोसेण छज्जीवणिया, सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुग उहावेण सुणेइ"त्ति, आसेवन शिक्षा तु " नमस्कारेण विबोध” इत्यादिदिनकृत्यलक्षणा २, गौरवाणि - जात्यादिमदस्थानान्यष्टौ "जाइकुले"त्यादी नि मेतार्य हरिकेश मरीच्यादयोऽत्र ज्ञातानि, यद्वा त्रीणि गौरवाणि ऋद्धि १ रस २ सातगौरव ३ भेदात्, तत्र प्रभूतधनस्वजनादिभिर्गर्वकरणमृद्धिगौरवमिहैव लाघवाय, यथा दशार्णभद्रस्य सर्वपरमय श्रीवीरं विवन्दियोः १, रसेषु - मधुरान्नपानादिषु For Private & Personal Use Only योगत्रयप्रतिक्रमणं 11 80 11 jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134