Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चन्दनप्रतिक्रमणावचूरि
दानातीचारा
॥३९॥
द्वेषेण, इह द्वेषः साधुनिन्दाऽख्यो, यथा धनधान्यादिरहिताः ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिका अमी उप- टम्भाऱ्या इत्येवं निन्दापूर्वा या अनुकम्पा सापि निन्दैव, अशुभदीर्घायुष्कहेतुत्वात् , यद्वा सुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेषं तथैव, परं द्वेषेण "दगपाणं पुष्फफल"मित्यादितद्गतदोषदर्शनान्मत्सरेण असंयतेषु-पड्विधजीववधकेषु कुलिङ्गेषु, रागेणैकदेशग्रामगोत्रोत्पन्नादिप्रीत्या, द्वेषेण जिनप्रवचनप्रत्यनीकतादिदर्शनोत्थेन, ननु प्रवचनप्रत्यनीकादेर्दानमेव कुतः?, उच्यते, तद्भक्तभूपत्यादिभयात् , तदेवंविधं दानं निन्दामि गर्हामि, यत्पुनरौचित्येन दीनादिभ्यो दानं तदप्यनुकम्पादानं, तत्तु श्राद्धानामुचितमेव, जिनरुक्तत्वात् , तच्च न निन्दाह, तथा चोक्तं "दानं यत् प्रथमोपकारिणि न तन्यासः स एवार्यते, दीने याचनमूल्यमेव दयिते तत् किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धषीकं न |किं, तदानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥१॥” इति एकत्रिंशगाथार्थः ॥ ३१॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणाय आह
'साहसु संविभागों' इत्यादि, तपो-बाह्याभ्यन्तररूपं द्वादशधा अनशनादि, चरणं-सप्ततिभेदं "वयसमणे"त्यादिलक्षणं, करणमपि सप्ततिभेदं "पिण्डविसोही"त्यादिरूपं, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने संविभागो न कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, “कडाणं कम्माणं पुविं दुच्चिन्नाणंपि वेइत्ता मुक्खो, नत्थि अवेइत्ता, तपसा वा झोसइत्ता” इति | द्वात्रिंशगाथार्थः॥३२॥ एवं द्वादश व्रतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्षुः सद्भावेन (तदभवने) प्रार्थनामाह
Jain Educatio
n
al
For Private Personal Use Only
Nainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134