Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अतिथिसंविभागवतस्यातीचाराः
प्रथमोऽतिचारः १, एवं सचित्तेन पिधान-स्थगनं सचित्तपिधानं २, स्वकीयस्याप्यदानबुद्ध्यादिना परकीयत्वाभिधानं परकी-| यस्यापि वा दानबुद्ध्या स्वकीयत्वाभिधानं परव्यपदेशः, यद्वा विद्यमानमपि किञ्चिद् वस्तु याचितोऽमुकस्येदमस्ति तत्र गत्वा मार्गयत यूयमित्याह, अवज्ञया वा परेण दापयति, मृतस्य जीवतो वा परस्य पुण्यं भूयादिति परोद्देशेन ददाति वा स परव्यपदेशः ३, मत्सरः-कोपो, यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति, यद्वा परोन्नतिवैमनत्यं मत्सरः, केनचिन्निर्धनेनापि दानं दत्तं दृष्ट्वा किमेतस्मादप्यहं हीन इति मात्सर्यादानं चतुर्थः ४, उचितभिक्षावेलामतिक्रम्य सम्प्रत्येते न लास्यन्तीति धिया साधूनां निमन्त्रणं कालातिक्रमदानं, कोऽर्थश्च तेन दानेन?, यतः-"काले दिन्नस्स पहेणयस्स०॥१॥" एषु च मया निमन्त्रणादिना दीयमानमस्ति नवरं साधव एव न गृह्णन्ति, बहिवृत्त्या व्रतसापेक्षत्वादानान्तरायदुष्कर्मणा च मायाकरणादतिचारता, चउत्थेत्यादि पूर्ववत् , एतद्वतफलं दिव्यभोगसमृद्धिसाम्राज्यादितीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याहदादीनाभिव सर्वप्रसिद्धं, वैपरीले तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३०॥ अत्र व्रते मित्रद्वय कथा । अथातिथिसंविभागवतस्य न केवलमेस एव प्रदर्शितरूपा अतिचारा निन्दाहीः किन्त्वन्येऽपि सन्तीति प्राह
'सुहिएसु अ' इत्यादि, साधुध्विति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहार्य, ततः साधुषु, कीदृशेषु? सुष्ठ | हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कथम्भूतेषु ?, दुःखितेषु-रोगेण तपसा वा ग्लानीभूतेषु, उपधिरहितेषु वा, पुनः कीदृक्षु?, न स्वयं-स्वच्छन्देन यता-उद्यता अस्वयतास्तेषु, गुर्वाज्ञयैव विहरत्सु इत्यर्थः । या मया कृता अनुकम्पा-कृपा अन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, रागेण-खजनमित्रादिप्रेम्गा न तु गुणवत्त्वबुद्ध्या, तथा
For Private
Personel Use Only
dw.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134