Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चिन्मन्त्रे क्रियमाणे आकाडेपोत प्रीती सत्यामेकण्याकामनभेदः, ततः सहसादिच्यते ।
द्वितीयत्रतस्य पश्चातीचाराः
सहसाऽभ्याख्यानं, रहसि-एकान्ते कैश्चिन्मन्त्रे क्रियमाणे आकारेंगितादिभित्वेिदमिदं राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभिधानं रहोऽभ्याख्यानं, पैशून्यं वा रहोऽभ्याख्यानं, यथा द्वयोः प्रीतो सत्यामकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति, यथा प्रीतिः प्रणश्यति २, स्वदाराणां विश्वासभाषितस्यान्यस्मै कथनं स्वदारमन्त्रभेदः, ततः सहसादिपदद्वयस्य द्वन्द्वस्तस्मिन् , एवमन्यत्रापि । ननु स्वदारमन्त्रभेदे रहोऽभ्याख्याने च सत्यस्यैव कथनात्कथमतिचारता?, उच्यते, गूढमन्त्रप्रकाशनजनितलज्जादितः कलत्रादेर्मरणाद्यनर्थस्यापि सम्भवात् परमार्थतोऽस्यासत्यत्वमेव, यदुक्तम्-“न सत्यमपि |भाषेत० ॥१॥ स्वदारग्रहणस्य चोपलक्षणत्वान्मित्रादिमन्त्रभेदः स्त्रियं प्रति स्वपत्यादिमन्त्रभेदश्चाप्यतिचारतया ज्ञेयः ३, तथा द्वयोर्विवादेऽन्यतरस्य बञ्चनोपायशिक्षणं सम्यगज्ञातमन्त्रौषधाधुपदेशनं निकृतिप्रधानशास्त्राध्यापनादि वा मृपोपदेशस्तस्मिन् ४, |अन्यमुद्राऽक्षरादिना कूटस्यार्थस्य सूचनाय लेखः कूटलेखः तस्मिंश्च, शेपव्याख्या प्राग्यदिति द्वादशगाथार्थः ॥ १२ ॥ अत्र व्रते कनलठिकथा वृत्तितो ज्ञेया। उक्तं द्वितीयं व्रतं, अथ तृतीयव्रतमाह
'सइये अणुवयम्मी त्यादि, इहादत्तं चतुर्दा, यदाहुः,-"सामीजीवादत्तं तित्थयराणं तहेव य गुरुहिं । एअमदत्तसरूवं परूविअंआगमधरेहिं ॥१॥" यद्वस्तु-कनकादिकं स्वामिना न दत्तं तत् स्वाम्यदत्तं १, यत्फलादि सचित्तं स्वकीयं भिनत्ति तज्जीवादत्तं २, यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्य दत्ताः ३, गृहस्थेन दत्तमाधाकर्मादि तीर्थकराननुज्ञातत्वात् साधोस्तीर्थकरादत्तं, श्रावकस्य प्रासुकमप्यनंतकायाभक्ष्यादि तीर्थङ्करादत्तं, सर्वदोषविमुक्तमपि यद्गुरूननिमन्त्र्य भुज्यते तद्गुर्वदत्तं ४ । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं-स्थूलं सूक्ष्मं च, येन चौरेति व्यपदेशः स्यात् तत् स्थूलं, चौर्यबुद्ध्या
Jain Education
.
For PrivatesPersonal use Only
de.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134