Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ पञ्चमव्रतस्य पश्चातीचाराः वन्दन बाह्येनाधिकारः, तथैव व्याख्या, इतः-तुर्याणुव्रतानन्तरं वश्यमाणधनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे पञ्चमाणुव्रते प्रतिक्रम यदाचरितं लोभादिना प्रशस्ते भावे सति, कस्मिन् विषये ? परिमाणपरिच्छेदे-गुर्वादिपार्थे स्वीकृतधनधान्यादिप्रमाणोल्डङ्कने, णावचरिअत्रेत्यादि पूर्ववदिति सप्तदशगाथार्थः ॥ १७ ॥ अत्यातीचारपञ्चकं प्रतिकामति धणधन्ने"त्यादि, तत्र धनं-गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाच्चतुर्दा, यदाह-"गणिमं जाईफलफोफ॥३०॥ लाई, धरिमं तु कुंकुमगुडाई । मिजं चोपडलोणाइ रयणवत्थाई परिच्छिजं ॥१॥" धान्यं सप्तदशधा "सालि जव बीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १० । तुवरि ११ मसूर १२ कुलत्था १३ गोधूम १४ निप्फाव १५ अयसि १६ सणा १७ ॥१॥" एवं लक्षणयोधनधान्ययोरतिक्रमोऽतिचारः, अयमर्थः-धनधान्यस्य स्वीकृतप्र|माणात् कलान्तरादिनाऽधिकीभूतस्याधमादिभिर्देयस्याग्रेतनधनधान्यविक्रयं यावत् तद्गृहे एव स्थापनेन समर्घलभ्यस्य |वा सत्यकारादिना स्वीकारेण स्थूलमूटकादिबन्धनेन वा धनधान्यप्रमाणातिक्रमरूपः प्रथमोऽतिचारः, 'क्षेत्रं' शस्योत्पत्तिभूमिः, तच्च सेतुकेतुतदुभयात्मकं त्रिधा, तत्रारघट्टादिजलनिष्पाद्यशस्यं क्षेत्रं सेतुक्षेत्रं, वृष्टिजलनिष्पाद्यशस्यं केतुक्षेत्रं, उभयजलनिष्पाद्यशस्यमुभयक्षेत्रं ३, वास्तु-गृहग्रामादि, तत्र गृहं त्रिविधं-खात १ मुच्छ्रितं २ खातोच्छ्रितं ३ च, खातं-भूमिगृहादि १ उच्छ्रितं-प्रासादादि २ खातोच्छ्रितं-भूमिगृहस्योपरि गृहादि ३, तयोः क्षेत्रवास्तुनोरेकादिपरिमाणे कृतेऽधिकाभिलाषादासन्नं क्षेत्रं गृहं वा गृहीत्वा व्रतभङ्गभयात्पूर्वेण सहैकत्वकरणार्थ वृत्तिभित्त्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमरूपो द्वितीयः २, रूप्यं-रजतं, सुवर्ण-कनकं तयोः कृतप्रमाणादाधिक्ये पत्नीपुत्रादिभ्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमरूपस्तृ ॥३०॥ Jain Education For Private Personel Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134