________________
पञ्चमव्रतस्य पश्चातीचाराः
वन्दन
बाह्येनाधिकारः, तथैव व्याख्या, इतः-तुर्याणुव्रतानन्तरं वश्यमाणधनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे पञ्चमाणुव्रते प्रतिक्रम
यदाचरितं लोभादिना प्रशस्ते भावे सति, कस्मिन् विषये ? परिमाणपरिच्छेदे-गुर्वादिपार्थे स्वीकृतधनधान्यादिप्रमाणोल्डङ्कने, णावचरिअत्रेत्यादि पूर्ववदिति सप्तदशगाथार्थः ॥ १७ ॥ अत्यातीचारपञ्चकं प्रतिकामति
धणधन्ने"त्यादि, तत्र धनं-गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाच्चतुर्दा, यदाह-"गणिमं जाईफलफोफ॥३०॥
लाई, धरिमं तु कुंकुमगुडाई । मिजं चोपडलोणाइ रयणवत्थाई परिच्छिजं ॥१॥" धान्यं सप्तदशधा "सालि जव बीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १० । तुवरि ११ मसूर १२ कुलत्था १३ गोधूम १४ निप्फाव १५ अयसि १६ सणा १७ ॥१॥" एवं लक्षणयोधनधान्ययोरतिक्रमोऽतिचारः, अयमर्थः-धनधान्यस्य स्वीकृतप्र|माणात् कलान्तरादिनाऽधिकीभूतस्याधमादिभिर्देयस्याग्रेतनधनधान्यविक्रयं यावत् तद्गृहे एव स्थापनेन समर्घलभ्यस्य |वा सत्यकारादिना स्वीकारेण स्थूलमूटकादिबन्धनेन वा धनधान्यप्रमाणातिक्रमरूपः प्रथमोऽतिचारः, 'क्षेत्रं' शस्योत्पत्तिभूमिः, तच्च सेतुकेतुतदुभयात्मकं त्रिधा, तत्रारघट्टादिजलनिष्पाद्यशस्यं क्षेत्रं सेतुक्षेत्रं, वृष्टिजलनिष्पाद्यशस्यं केतुक्षेत्रं, उभयजलनिष्पाद्यशस्यमुभयक्षेत्रं ३, वास्तु-गृहग्रामादि, तत्र गृहं त्रिविधं-खात १ मुच्छ्रितं २ खातोच्छ्रितं ३ च, खातं-भूमिगृहादि १ उच्छ्रितं-प्रासादादि २ खातोच्छ्रितं-भूमिगृहस्योपरि गृहादि ३, तयोः क्षेत्रवास्तुनोरेकादिपरिमाणे कृतेऽधिकाभिलाषादासन्नं क्षेत्रं गृहं वा गृहीत्वा व्रतभङ्गभयात्पूर्वेण सहैकत्वकरणार्थ वृत्तिभित्त्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमरूपो द्वितीयः २, रूप्यं-रजतं, सुवर्ण-कनकं तयोः कृतप्रमाणादाधिक्ये पत्नीपुत्रादिभ्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमरूपस्तृ
॥३०॥
Jain Education
For Private
Personel Use Only