Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-INE 2010
बनर्वदण्डमेदार
मार्जारमर्कटकुर्कुटकुकरमजाखातं सरः खातं तु तडागमित्याः करणीया इति १३, सरीख
यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादि पुण्यबुद्ध्या कौतुकाद्वारण्येऽग्निप्रज्वालनं दवदानं, श्रूयते हि मरणकाले भिल्लादयो भणन्ति-यथेयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति १३, सरोवरहृदतडागादिशोपः सारणीकर्षणेन | तत्र धान्यादिवपनार्थ, तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः १४, वित्तार्थ दुःशीलदासीनपुंसकादेः शुकसारिकामयूरमार्जारमर्कटकुकुटकुकुरग शुकरादेश्च पोषोऽसतीपोषः, केचन हि दासीः पोषयन्ति तत् सम्बन्धिनी च भाटी गृह्णन्ति यथा गोलदेशे १५, एवंखुशब्दौ सूत्रगाथाप्रान्ते योज्यौ, ततश्चैवंप्रकाराण्यन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोट्टपालनगुप्तिपालनसीमपालनादीनि 'खुनिश्चयेन वर्जयेत् , भूयोवर्जनक्रियाऽभिधानमत्यादराख्यापनार्थ, एषु वर्जनीयेषु यदनाभोगादिनाऽतिचरितं तत् प्रतिक्रमामीत्यध्याहार्य, एतद्ब्रतपालने सर्वाङ्गीणदिव्यभोगनीरोगताऽभीष्टसंयोगनरामरपरमपदादि फलमिति, द्वाविंशत्रयोविंशगाथार्थः ॥ अत्र व्रते मंत्रिपुत्रीवृत्तम् । उक्तं सप्तमत्रतं, अथानर्थदण्डपरिहाराख्यमष्टमं, गुणवतं तु तृतीयं, तत्रार्थः-प्रयोजनं क्षेत्रवास्तुधनधान्यशरीरस्वजनादिविषयं तस्याभावोऽनर्धस्ततोऽनर्थ-निष्प्रयोजन प्राणी पुण्यधनापहारेण दण्ड्यते-पापकर्मणा विलुप्यते येन सोऽनर्थदण्डः, स चापध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरित ४ भेदाच्चतुर्की, तत्रापध्यानं-आर्त्तादि, क्षेत्रं कृष वृषभंदमय हयान् पण्डय क्रथय शत्रून् यन्त्रं वाय शस्त्रं सज्जय, एवं प्रत्यासीदति वर्षाकालो दीयतां वल्लरेवग्निः, सजीक्रियतां हलफालादि अतिक्रामति वापकालः, शीघ्रमुप्यन्तां धान्यानि भृता वा केदारा गाह्यन्तां सार्द्धदिनत्रयमध्ये उप्यन्तां च ब्रीहयः जाता वयःस्थाः कन्यका विवाह्यतां शीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियन्तां प्रवहणमित्यादीनि सर्वाण्यपि पापोपदेशः, हिंस्रप्रदानप्रमादाचरितरूपभेदद्वयं तु वहुसावद्यत्वात् सुत्रकृदेव क्रमाद् गाथाद्वयेनाह
RAMANANDININDREN
For Private Personal use only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134