Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ 索余,不能有空來宗 % % 流於表示未决不杀流流水流志米浓浓浓浓來宗亲家宋江水永流作法 हिर्लेप्टकाष्ठादिक्षेपणेन स्वकार्यस्मारणे पुद्गलक्षेपः, देशावकाशिकव्रतं हि मा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्य पौषधव्रतभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः, प्रत्युत स्वयंगमनादिव्यापारे ईर्यापथविशु-11 स्य स्वरूपं ध्यादिगुणाः, कर्मकरादेः पुनरनिपुणत्वनिःशूकत्वादिनेर्यासमित्यभावादिदोषा इत्यानयनप्रयोगादयो न कल्पन्ते, स्वयंगमना भेदाश्च दिना व्रतभङ्गो मे मा भूदिति व्रतसापेक्षत्वेनानाभोगादिना च प्रवृत्तरतिचारता, एतत्फलं चैवं-यथा हि केनचित् मान्त्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंशे एवानीयते, एवं धार्मिकेणाप्येतद्वतप्रयोगेण बहुसावधव्यापारः संक्षिप्यते. ततसोपे च कर्मणामपि सङ्केपस्ततश्च क्रमेण निःश्रेयसावाप्तिरित्यष्टाविंशगाथार्थः ॥ २८ ॥ अत्र नृपकोशाध्यक्षधनदसम्बन्धः ।। उक्तं दशमव्रतं, साम्प्रतं पौषधोपवासाख्यमेकादशं शिक्षाव्रतं तु तृतीयं, तत्र पोषं-पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पौषधः-अवश्यं अष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेन उपवसनं-अवस्थानं पौषधोपवासः, स चाहार १शरीरसत्कार २ ब्रह्मचर्य ३ अव्यापार ४ भेदाच्चतुर्की, पुनरेकैको द्विधा देशसर्वभेदाद्, एवमष्टौ भङ्गाः, तत्रैकाशननिर्विकृत्यादिकरणं देशत आहारपौषधः, सर्वतस्त्वहोरात्रं यावत् चतुर्विधाहारवर्जनरूपः २, एवं शरीरसत्कारपौषधादयोऽपि देशतः सर्वतश्च वाच्याः, यदा देशतः पौषधं करोति, तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तं, तदा सामायिक नियमात् करोति, अकरणे तु तत्फलेन वच्यते, सर्वतः पौषधं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां चोन्मुक्तमणिसुवर्णः प्रतिपद्य पठति पुस्तकं वाचयति धर्मध्यानं ध्यायति यथैतान गुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च सावद्यवर्जनरूपस्य सामायिकार्थस्य पौषधेनैव गतत्वेऽपि पौषधसामायिकद्वयलक्षणव्रतद्वयाराधनाभिप्रायादिना फलविशेषोऽभ्यूह्यः । न्धः । उक्तं दशामा सक्लेयस्ततश्च क्रमेण भवानीयते, एवं धार्मिचारता, एतत्फलं चत्र %%%%示兩宗宋梁宗宋宋永祚 Jain Educat For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134