Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हिंस्रप्रदा
नम्
चन्दनअतिक्रमणावचूरिः ॥ ३४ ॥
'सत्थग्गिमुसले'त्यादि, शस्त्राग्निमुशलानि प्रसिद्धानि, उपलक्षणत्वादुदूखलहलाद्यपि यन्त्रक-शकटघरट्टादि, तृणंमहारज्जुकरणादिहेतुर्दर्भादि व्रणकृमिशोधनं वा बहुकरी वा काष्ठं-अरघट्टयष्ट्यादि मन्त्रो-विषापहारादिवशीकरणादिर्वा मूलंनागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातपातादि वा मूलकम, भेषजं-सांयोगिकं द्रव्यमुच्चाटनादिहेतुः. एतच्छस्त्राद्यनेकप्राणिप्राणव्यपरोपणकारणभूतं दाक्षिण्याद्यभावेऽन्येभ्यः प्रदत्तं दापितं वा तस्मिन् योऽतिचारः तं 'पडिक्कमे' इत्यादिप्राग्वत् । इति चतुर्विंशतितमगाथार्थः ॥ २४॥
'हाणुवट्टणेत्यादि, स्नानं-अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तच्चायतनया त्रससंसक्तभूमौ सम्पातिमसत्त्वाकुले अकाले वा सम्यग्वस्त्रापूतजलेन वा यत् कृतं तथोद्वर्त्तनं त्रससंसक्तचूर्णादिभिः यत्कृतमुर्तिका वा भस्मनि न क्षिप्ताः ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्षिताः पादैर्मर्दिता वा, तथा वर्णकः-कस्तूरिकादिभिः कपोलादिमण्डनं, विलेपनं-चन्दनकुसुमादिभिग्रीष्महेमन्तादी, एतद्यं सम्पातिमसत्त्वाद्ययतनया यत्कृतं, शब्दो-वेणुवीणादीनां कुतूहलेन श्रुतः, निशि चोच्चैःस्वरेण शब्दः कृतस्तस्मिंश्च कृते गृहगोधादिदुष्टजीवा जागरिका मक्षिकादिजीवान् भक्षयन्ति जलाच्याद्यारम्भकैर्वोचैःशब्देन जागरितैः स्वस्वारम्भः प्रारम्भि, तथा च सति पानीयाहारिकावाणिज्यकारककर्षकारघट्टिकचाक्रिकरजकलोहकारमात्स्यिकसौनिकवागुरिकघातकचौरपारदारिकावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति महाननर्थदण्डः, रूपाणि-ख्यादीनां नाटकादौ विलोकितानि परेषां पुरो वर्णितानि वा, रसा-मिष्टान्नशाकादिसम्बन्धिनः परेषामपि गृद्धिहेतुतया वा वर्णिता, एवं| गन्धवस्त्रासनाभरणान्यपि परगृद्धिहेतुतया व्यावर्णितानि; एतैश्च पञ्चविधविषयलक्षणः प्रमादो दर्शितः, तथा आलस्यादिना
च सति पानगरिका मक्षिका शन्दो वेणुवीणाम कपोलादिमणा
३४॥
Jain Education
For Private & Personel Use Only
ROMainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134