Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 84
________________ वन्दनप्रतिक्रम णावचूरिः ॥ ३३ ॥ Jain Education 'गाली' इत्यादि, कर्म्मशब्दः पूर्वार्द्ध प्रत्येकं योज्यः 'इंगाल'त्ति, अङ्गारकर्म्म काष्ठदाहेन नव्याङ्गारकरणं, एवं भ्राष्ट्रकरणेष्टकादिपाककुम्भकारायस्कार स्वर्णकारकृत्याद्यप्यङ्गारकर्म्म तेन यज्जीवनं तदङ्गारजीविका, एवमग्रेऽपि भाव्यं १, छिन्नाच्छिन्नवनपत्र पुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयो वनकच्छादिकरणं च वनकर्म्म २ शकटश कटाङ्गघटनखेटनविक्रयादि शकटकर्म्म ३, शकटवृषभकरभमहिषखरवेसराश्वादेर्भाटकग्रहणेन भारवहनं भाटककर्म्म ४, यवचणकगोधूमकर - डादेः सक्तदालिपिष्टितंदुलकरम्बादि खानिसरः कूपाद्यर्थं भूखननहलखेटनपाषाणघटनादि वा स्फोटककर्म्म, योगशास्त्रे तु कणदलनादिवनकर्म्मतया विवक्षितं ५, अथोत्तरार्द्धेन पञ्च वाणिज्यान्याह - 'वाणिज्ज' मित्यादि, विषयशब्दः प्रत्येकं योज्यः, ततो दन्तविषयं वाणिज्यं, एवं लाक्षादिष्यपि, तत्राकरे दन्तिदन्तघूकादिनखहंसादिरोमचर्म्मच मर शृङ्गशङ्खशुक्तिकपर्दकस्तूरीपोही सकादित्रसाङ्गग्रहणं दन्तवाणिज्यं, आकरे दन्तादिग्रहणे लोभात् भिल्लादयः तत्कालमेव हस्तिचम्मर्यादिवधे प्रवर्त्तन्ते ६, लाक्षाघात की नीली मनः शिला हरितालवज्रलेपतुव रिकापटवासटङ्कणखारसाबूक्षारादिविक्रयो लाक्षावाणिज्यं ७, एवं घृततै लादिविक्रयो रसवाणिज्यं ८, दासादिनृणां गवाश्वादितिरश्चां च विक्रयः केशवाणिज्यं ९, अहिफेनादेर्विषस्य विक्रयो विषवाणिज्यं १०, पूर्वोक्तं पञ्चप्रकारं च कर्म्म सुश्रावको वर्जयेदिति सण्टकः, 'जंतपीलण 'मिति शिलोदूखलमुशलघरट्टारहदृटङ्कनादिविक्रयस्तिलेक्षु सर्षपैरण्डफला तस्यादिपीडन दलनतैलविधान जलयन्त्र वाहनादिना यत्रपीडनकर्म्म, योगशास्त्रे तु घरहादियंत्रविक्रयो विषवाणिज्यतयोक्तः ११, गवादिकर्ण कम्बलशृङ्गपुच्छच्छेदनासावेधांकनपण्डनत्वग्दाहादि उष्ट्र पृष्ठगालनादि च निञ्छन कर्म्म १२, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा वनजतृणाङ्कुरोद्भेदाद्भवादयश्चरन्ति, For Private & Personal Use Only पश्चदश कमदानानि ॥ ३३ ॥ alnelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134