Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 87
________________ प्रमादाचरणानि घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनं अनालोकितस्थाने हस्तक्षेपादि सत्यपि स्थाने सचित्तोपरि स्थित्यादि वस्त्रादेर्वा मोचनं पनककुन्थ्वाद्याक्रान्तमुव्यवश्रावणादेस्त्यजनमयतनया कपाटार्गलदानादि वृथा पत्रपुष्पादित्रोटनं मृत्खटीवर्णिकादिमर्दनं वह्नयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि रात्रौ दिवाऽप्ययतनया यत् स्नानकेशग्रन्थनरंधनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधावनजलगालनादि च प्रमादाचरितं, श्लेष्मादीनां व्युत्सर्गेऽस्थगनाद्ययतनाऽपि प्रमादाचरितं मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात् , अधिकरणभूतस्यागतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि प्रमादाचरितं, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि प्रमादाचरितं, अपिहितस्य प्रदीपचुल्हकादेर्धारणं चुल्हकोपरिचन्द्रोदयाप्रदानाद्यपि प्रमादाचरणं, चन्द्रोदये मृगसुन्दरीदृष्टान्तः। अशोधितेंधनधान्यजलादिव्यापारणमपि प्रमादाचरितं, पापोपदेशहिंस्रप्रदाने च भ्रातृपुत्रकलत्रमित्रादावन्यथा निर्वाहाद्यदर्शनाडुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले, अतश्चतुर्विधोऽप्यनर्थदण्डः सर्वथा विवेकिना त्याज्यः, तस्मिंश्च योऽतिचार इत्यादि पूर्ववदिति पञ्चविशगाथार्थः ॥ २५ ॥ अत्र पश्चातिचारान्निन्दति 'कन्दप्पे' त्यादि, कन्दर्पः-कामस्तद्धेतुर्वाक्प्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवचनमित्यर्थः १, | कौकुच्यं-भूनेत्रीष्ठनासाकरचरणवदनादिविकारगर्भ हास्यजनक विटचेष्टितं, येन हि स्वस्य परस्य च मोहोरेको हास्यं स्वस्य लाघवं च स्यात् , न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाऽऽचरणे त्वतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्यातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहुभाषित्वं, मौखर्ये सति जातु पापोपदेशस्यापि सम्भवादति Jain Educati o nal For Private & Personel Use Only E njainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134