Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अपरिग्रहव्रतस्थातीचाराः
凡本办亦亦充充市本本本市本治洲冷來來來來來來來本來來來來來來來來來
तीयः३, कुपितं-कुप्यं-रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रपत्रपित्तलसींसकमृद्भाण्डवंशकाष्ठहलशकटशस्त्रमश्चमश्चिकामसूर| कादिगृहोपस्कररूपं तस्य सङ्ख्यादिप्रमाणाधिक्ये स्थालकच्चोलकादीनां नियमितसङ्ख्याकरणार्थ स्थूलत्वादिविधापनेन कुप्यप्र-1 माणातिक्रमरूपश्चतुर्थः ४, द्विपदं-पत्नीकर्मकरकर्मकरीप्रभृति हंसमयूरकुर्कुटशुकसारिकाचकोरपारापतप्रभृति च, चतुष्पदंगोमहिष्यादि, द्विपदचतुष्पदयोश्च गर्भस्य बहिरदृश्यत्वादगणनेन द्विपदचतुष्पदप्रमाणातिक्रमरूपः पञ्चमः, यद्वा धनधान्यवत् क्षेत्रवास्त्वादीनामपि चातुर्मासिकादिनियमसमाप्त्याद्यवसरेऽहमेतल्लास्याम्यतो नान्यस्य देयमित्युक्त्या परनिश्रया स्थापनादिनाऽतिचारता भाव्या ५, शेषं प्राग्वत् । विवेकिना हि मुख्यवृत्त्या धनधान्यादिनवविधपरिग्रहस्यापि प्राक् सतः कियत्सङ्केपरूपं परिमाणं प्रतिपत्तव्यं, तदशक्ताविच्छापरिमाणमवश्यं विधेयं, तस्य यथास्वाभिप्राय प्रतिपत्तिसम्भवेन सर्वेषां सुकरत्वात् , परिग्रहेषु च भूयस्तरेष्वपि स्वल्पतरमेव धनिकस्योपकारि, शेषं तु परोपभोग्यमेव, केवलं तस्य तच्चिन्ताद्याकुलत्वातुच्छमूर्छादिनाऽत्रामुत्रापि दुःखैकहेतुः, यतः-"गोशतादपि गोः क्षीरं, मानं मूढशतादपि । मन्दिरे मञ्चकस्थानं, शेषः परपरिग्रहः ॥१॥ द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करवरस्तुरगो रथो वा । काले भिषगनियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ २॥" परिग्रहस्य स्वल्पत्वे च स्वल्पचिन्तानिर्भयत्वादयो गुणाः, यतः-"जह जह अप्पो लोभो जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्डइ धम्मस्स य होइ संसिद्धी ॥१॥ आरुग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई ॥२॥" अत्र व्रते धनश्रेष्ठिदृष्टान्तोऽवधार्यः॥ १८॥ उक्कानि पञ्चाणुव्रतानि, तानि च श्राद्धधर्मकल्पद्रुमस्य मूलकल्पत्वान्मूलगुणा उच्यन्ते, तदुपचयकारीणि दिग्वतादीनि तु सप्तापि शाखाप्र
东來素素素素素素素流落法去奈空冷冷冷冷冷冷冷冷冷冷冷冷素未來杰森
च.
प्र.
६
Jain Educatiotha
For Private
Personel Use Only
N
ainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134