Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educat
| मीयतेऽनेनेति मानं सेतिकादि पलादि हस्तादि च तयोः कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णातीत्येवं व्यवहारः कूटतुलाकूटमानं, यदाह - "लौल्येन किश्चित् कलया च किञ्चिन्मानेन किञ्चित्तुल्या च किञ्चित् । किंचिच्च किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥ १॥ अधीते यत् किञ्चित्० ॥ २ ॥ श्रुत्वा दुर्वाक्या० ॥ ३ ॥ नैवं श्रावकस्य युज्यते, यतः- “उचिअं मुत्तूण कलं दवाइकमागयं च उक्करिसं । निवडिअमवि जाणतो परस्स संतं न गिव्हिजा ॥१२॥” अस्या व्याख्या- उचिता कला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा तां, तथा द्रव्यं-गणिमधरिमादि, आदिशब्दात् उद्धृतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेन आगतः - सम्पन्नो य उत्कर्ष:- अर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिंदितो लाभः स एव ग्राह्य इति भावः, इति पञ्चमोऽतिचारः ४ ॥ एषु क्रियमाणेषु यद्वद्धमिति तथैव यद्वा स्तेनाहृतादयः पञ्चाप्यमी राजनिग्रहहेतुत्वादिना व्यक्तचौर्यरूपा एव, केवलमनाभोगादिना वा विधीयमाना अतिचारतया व्यपदिश्यन्ते इति चतुर्दशगाधार्थः ॥ १४ ॥ अत्र व्रते वसुदत्तधनदत्तयोज्ञतं । उक्तं तृतीयं व्रतम्, अथ चतुर्थमाह
|
"उत्थे अणुवयम्मी" त्यादि, मैथुनं द्विधा - सूक्ष्मं स्थूलं च, मोहोदयेन यदिन्द्रियाणामीपद्विकारः तत् सूक्ष्मं, मनोवाक्कायैरौदा रिकवैकिय स्त्रीणां यः सम्भोगस्तत् स्थूलं, अथवा मैथुनरूपं ब्रह्मचर्य द्विधा - सर्वतो देशतश्च, सर्वथा स्त्रीणां | मनोवाक्कायैः सङ्गत्यागः सर्वतो ब्रह्म, तदितरदेशतः, तत्रोपासकः सर्वतोऽशकौ देशतस्तत् प्रतिपद्यते, तदेव च दर्शयति, चतुर्थाणुत्रते नित्यं सदा परेषां - आत्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां ये दाराः परिणीतसङ्गृहीतभेदभिन्नानि
ational
For Private & Personal Use Only
चतुर्थं व्रतम्
v.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134