Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आरम्भ
निन्दा
वन्दनप्रतिक्रमगावचूरिः ॥२५॥
कृतत्वाद् अनङ्गीकृते चातीचाराभावात् । क्व सति? स्वयं पचने, परपार्श्वेभ्यः पाचने, चशव्दादनुमतौ च, किमर्थ ? आत्मार्थ स्वभोगार्थ, परार्थः-प्राघूर्णकाद्यर्थ, उभयार्थ-स्वपरभोगार्थ, चशब्दानिरर्थकद्वेषादिकृतपचनपाचनादौ च, एवकारः प्रकारेयत्तासूचकः, ननु 'दुविहे परिग्गहम्मी' त्यनेनारम्भनिन्दा प्रागुक्ता, पुनः कस्मादियं ?, उच्यते, तत्र निषिद्धवहुविधारम्भमुदिश्य, अत्र तु स्वनिर्वाहहेतुकारम्भमपि, अत एव तत्र प्रतिक्रमणमुक्तमत्र तु निन्दामात्रमेव, सम्यग्दृशा हि सावद्यारम्भेषु निर्वाहार्थमपि प्रवर्त्तमानेन धिम् मां षट्कायवधादिपापिनं इत्यादि हृदि भावनीयं, तथा चाह-"हियये जिणाण आणा चरि मह एरिसं अउन्नस्स । एयं आलप्पालं अब्यो दूरं विसंवयइ ॥१॥” यद्वा आत्मार्थमिति कोऽर्थः, साधुनिमित्तमशने कृते मम पुण्यं भविष्यतीति मुग्धबुद्धितया आत्मपुण्यार्थ पाकं करोति, परः-पितृमातृपुत्रादिः तत्पुण्यार्थ साधुदानाय पाककरणादौ परार्थ, एवमुभयोः पुण्यार्थ, चशब्दाद् द्वेषेण साधुनियमभङ्गाय कश्चित्पचनादि कृत्वा दत्ते इत्यादिपरिग्रहः, अथवा षट्वायसमारम्भादिष्वयत्नेनागालिताशोधितजलेन्धनधान्यग्रहणादिना ये दोषाः कृतास्ताँश्च निन्दामीत्यर्थः, श्रावकेण हि त्रसादिरहितं संखारकसम्यक्सत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्काण्यजीर्णान्यशुषिराण्यकीटकजग्धानि धान्यपक्वान्नसुखासिकाशाकस्वादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याण्यन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेरिति, पृथ्व्यादीनां चागमे जीवमयत्वमेवमुक्तं "अद्दामलगपमाणे०॥ १॥ एगम्मि उदगविन्दुम्मि०॥२॥" इति सप्तमगाथार्थः ॥ ७॥ अधुना सामान्येन चारित्रातिचारान् प्रतिक्रामति
॥ २५॥
For Private
Personal Use Only
hw.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134