Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दन- रूपा तदेतस्याः शंकातः कः प्रतिविशेषः १, उच्यते-शङ्का हि द्रव्यगुणविषया, इयं तु क्रियाविषयैवेति, यस्तु अत्यन्तं विपर्यस्त- शंकाकांक्षा प्रतिक्रम- मतिः कश्चित् सद्धर्ममाराधयतोऽपि प्राग् दुष्कर्मवशादुपस्थिते किञ्चिद्व्यसने धर्मकरणादिदं जातमिति चिन्तयति वदति। विचिकिणावचूरिःवा , तस्यान्धस्येव सम्यग्दर्शनमेव क्व?,धर्मस्वखरूपस्यैवापरिज्ञानात्, नामृतात् कस्यापि मृतिर्घटते, पानीयादा प्रदीपनोत्थानं, त्सास्वरूपा
तरणे, तमःप्रसरणं, सुधांशोर्वा वह्निकणवर्षणं, कल्पद्रुमादेर्वा दरिद्रोपद्रवः, कृशानोर्वा शीतविप्लवः, जातुचिदमृतादेरपिदि .मिथ्या॥२४॥
मृत्यादिः स्यात् न तु कल्पान्तेऽपि धर्मकृत्याद्विरूपसम्भवो भूतो भवति भविष्यति वा, अन्यस्यापि चालीकमालप्रदानं महते दृष्टिप्रशंसादोपाय किं पुनस्त्रलोक्येऽप्यतिशयालोः सकलश्रेयःपरमनिमित्तभूतस्य धर्मस्य ?, अतस्तस्य धर्मद्वेषिणो धर्मनिन्दासारस्य स्वरूपादि
परेपामपि बोधिबीजविध्वंसिनो दुर्लभबोधेरनन्तसंसारिणः कुतस्त्यमत्रामुत्र वा श्रेयः, अत्र पृथ्वीकायकादिषट्कुमारालङ्कासरलुटनादिपराऽऽषाढभूत्याचार्यदृष्टान्तः, इति तृतीयातिचारः, कुलिङ्गिषु-शाक्यादिषु, अहो महातपस्विन एते इत्यादिवर्णनं
प्रशंसा, मिथ्यादृष्टिप्रशंसायां मुग्धबुद्धीनां मिथ्यादृष्टिष्वास्था आदरबहुमानादिना स्यादिति, एषापि सम्यक्त्वं दूषयति-"मिच्छत्तिथिरीकरणं अतत्तसद्धा पवित्तिदोसा य । तह तिबकम्मबंधो पसंसओ इहऽन्नदंसणिणं ॥ १॥" मिथ्यादृष्टिषु हि महातपनासद्यपि दृष्ट्वाऽहो अज्ञानकष्टमित्यादि चिन्तनीयं वक्तव्यं च, यत उक्तञ्च-"मिच्छत्तथिरीकरण० ॥ जं अण्णाणी कम्मं० ॥ सद्धिं
al॥२४॥ वाससहस्सा० ॥ तामलि तणइ तवेण ॥४॥” अस्यां सीहपुरनिवासिपरमाहतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्तः, तेन सभानिविष्टेनान्यदैको मासक्षपकः परिव्राट् तपसि श्लाघितः, तन्निशम्य द्वौ श्राद्धौ तं नन्तुं सादरं गतौ व्युद्धाहितौ च तेन तथा यथाऽर्हन्मताऽवज्ञाकारिणौ मृत्वा नरकादिनानाभवेषु भ्रान्ती, लक्ष्मणश्रेष्ठी तु चिरं श्राद्धधर्ममाराध्य सौधर्मे |
Jan Educational
For Private
Personel Use Only
Hrjainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134