Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 64
________________ वन्दनप्रतिक्रमणावचूरिः प्रशस्ताप्रशस्तरागद्वेषवरूपं, स. म्यक्त्वय खरूपफल ॥ २३ ॥ मेदाः गृहहट्टादिष्वागमननिर्गमनस्थानादिना योऽतिचारः, प्रयोजने सत्यपि असावधानतया गमनागमनादेंः पञ्चेन्द्रियादिवधहेतुकत्वस्यापि सम्भवेन श्राद्धानां निषिद्धत्वात् , तथा राजाद्यभियोगे सति स्वनियमखण्डनादौ नियोगे च पापमयो योऽतिचारः, शेष तथैव, ज्ञानातिचारमाश्रित्य व्याकृतायाः पाश्चात्यगाथाया अप्येवं सामान्येन व्याख्या सम्भवतीति पञ्चमगाथार्थः ५ सम्प्रति सम्यक्त्वातिचारपञ्चकं प्रतिक्रामति संकाखेत्यादि, तत्र दर्शनीयमोहनीयकम्र्मोपशमादिसमुत्थोऽहंदुक्तीवादितत्वसम्यश्रद्धानरूपः शुभ आत्मपरि-1 णामः सम्यक्त्वं, यदुक्तं [सम्प्रति सम्यक्त्वातिचारः।] "जिअ १ अजिअ २ पुण्ण ३ पावा ४ सव ५ संवर ६ निजर ७ बंध ८ मुक्ख ९ जेणं तु । सद्दहइ तयं सम्मं तं खयगाई बहुभेयं ॥१॥” तत्त्वत्रयाऽध्यवसायो वा सम्यक्त्वं, यदुक्तम्-"अरिहं देवो गुरूणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो सम्मत्तं विति जगगुरूणो ॥ १॥” सम्यक्त्वं चाहर्द्धर्मस्य मूलभूतं, यतो द्विविधं त्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदशकोटिशतानि चतुरशीतिः कोव्यो द्वादश लक्षाः सप्तविंशतिः सहस्राणि द्वे शते च युत्तरे भङ्गाः स्युः, एषु च केवलं | सम्यक्त्वं प्रथमो भङ्गः, सम्यक्त्वं विना च नैकस्यापि भङ्गस्य सम्भवः, एतत्फलं चैवं-"अंतोमुहुत्तमित्तंपि० ॥ १॥ सम्मद्दिट्ठी जीवो०२॥” तत् सम्यक्त्वमौपशमिक १क्षायिक २ क्षायोपशमिक ३ वेदक ४ सास्वादन ५ भेदात् पञ्चधा, तत्रौप-1 शमिक-मिथ्यात्वरूपदर्शनमोहनीयोपशमनस्वरूपं ग्रन्थिभेदक रुपशमश्रेणिप्रारम्भकस्य वा स्यात् १, क्षायिकं सम्यक्त्वमिश्रमिथ्यात्वपुञ्जरूपत्रिविधदर्शनमोहनीयनिःशेषक्षयलक्षणं क्षपकश्रेणिप्रतिपत्तुः २, क्षायोपशमिकमुदीर्णस्य मिथ्यात्वमोहनी ॥२३॥ Jain Education International For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134