Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
1857-58488888
रागदृष्टिरागाणामन्यतरेण, तत्र कामरागः ख्यादौ श्रीजम्बूजीवस्य भ्रातृदाक्षिण्या त्तत्रत भवदत्तस्येवार्द्धमण्डितस्ववध्वां स्नेहरागः स्वजनधनादौ बोटिकमतप्रवर्त्तकशिवभूताविव भगिन्युत्तरायाः, शाक्यादिकुदर्शने रागो दृष्टिरागः प्रभावती| देवकृच्छ्रबोधिततापसभक्तोदायननृपस्येव, तथा द्वेषेणाप्रीतिरूपेण गोष्ठामहिलादिवत्, रागद्वेषावपि प्रशस्तौ अप्रशस्तौ च, तत्राप्रशस्तो रागः ख्यादौ, प्रशस्तोऽर्हदादौ श्रीगौतमादेरेव, द्वेषोऽप्रशस्तो द्विषदादौ, प्रशस्तो दुष्कर्म्मप्रमादादौ तत्क्षयार्थीद्यतश्रीवीरा देखि, 'तं निंदे' इत्यादि प्राग्वदिति चतुर्थगाथार्थः । अथ दर्शनातिचारं प्रतिक्रमितुमाह
'आगमणे' इत्यादि, आगमने - मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेनासमन्ताद्गमने, एवं तदर्थमेव स्वगृहादेर्नि गमने, तथा स्थाने-मिथ्यादृष्टिदेवगृहादावूर्द्धमवस्थाने, 'चङ्क्रमणे' तत्रैवेतस्ततः परिभ्रमणे उपलक्षणत्वान्निषदनशयनादौ च यद्वद्धमिति पूर्वगाथातोऽनुवर्त्तते, निषिद्धं च श्राद्धानां कुतीर्थगमनादि, यतः - "वेसागिहेसु गमणं जहा विरुद्धं महाकुलवहूणं । जाणाहि तहा सावय ! सुसावगाणं कुतित्थेसु ॥ १ ॥ " आगमनादि च क्व सति ?, अनाभोगे- अनुपयोगे, प्रमादवशात् सम्यतत्वोपयोगाभावे इत्यर्थः, तदुपयोगे सति कुतीर्थगमनादौ त्वनाचार एव, नातिचारः, तथा अभियोगे - राजाभियोगादिबलात्कारे, राजाभियोगादयश्च पटू, तत्र राजाभियोगो - राजपारवश्यं १, गणाभियोगः - स्वजनादिसमुदायवशता २, बलाभियोगोराजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं ३, देवाभियोगो - दुष्टदेववशता ४, गुरुनिग्रहो - गुरुबलात्कारः, गुरवश्च-मातापितृस्वात्रादयः ५, वृत्तिकान्तारो — दुर्भिक्षारण्यादौ सर्वथा निर्वाहाभावः ६, एवंविधेऽभियोगे तथा नियोगे-श्रेष्ठिमन्त्रिपदादिरूपेऽधिकारे च सति शेषं प्राग्वत् । एवं दर्शनातिचारमाश्रित्येयं गाथा व्याख्याता । यद्वा सामान्येनैव व्याख्यायते - यथाऽनाभोगेन
Jain Educationtional
282
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134