Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 67
________________ सुरोऽभूत्, च्यवनासत्तौ च तेन पृष्टः श्रीवीरः प्राह-सप्ततिर्यग्भवानन्तरं नृत्यप्राप्तावपि प्राकुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपय भवान् भ्रान्त्वा पद्मनाभार्हत्तीर्थे त्वं सेत्स्यसीति तुर्योऽतिचारः, तथा कुलिङ्गेषु विभक्तिव्यत्ययात् कुलिङ्गिभिः सह संवासभोजनालापादिरूपः परिचयः संस्तवः मिथ्यादृष्टिभिः सह एकत्रवासादिपरिचये प्रायो दृढसम्यक्त्व - वतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेरभिनवधर्म्मस्येति तत्संस्तवोऽपि सम्यक्त्वं दूषयति, उपलक्षणत्वान्निह्नवादीनामपि संस्तवे प्रशंसायां च सम्यक्त्वातिचारः, यदागमः - अंबस्स य निंबस्स य० १ ॥ जो जारिसेण मित्तिं० २ ॥ मिथ्यादृकसंस्तवे श्रीहरिभद्रसूरिशिष्य सिद्धसाधुज्ञातं स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तैर्भावितो गुरुदत्तवचनत्वान्मुक्तलापनायागतो गुरुभिर्बोधितो बौद्धदत्तवचनत्वान्मुक्तलापनाय गतः पुनस्तैर्भावितः, एवं २१ वारान् गतागतकारी तत्प्रतिबोधार्थं गुरुकृतललित विस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धो गुरुपार्श्वे स्थित इति पञ्चमोऽतिचारः ५ । एवं सम्यक्त्वातिचारे सति यद्वद्धमित्यादि पूर्ववदिति षष्ठगाथार्थः ॥ ६ ॥ इदानीं चारित्रातीचारं प्रतिचिक्रमिषुः, प्रथमं सामान्येनारम्भनिन्दनायाह "छक्काय समारंभे” इत्यादि, पटूकायिकानां भू १ जला २ नल ३ वायु ४ वनस्पति ५ त्रस ६ रूपाणां समारम्भे- परितापनादौ, नन्वन्यत्रागमे - " संरंभसमारंभ आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ १॥" इत्यादि संरंभसमारम्भारंभाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परिता* पनादिः आरम्भः - प्राणिप्राणापहार:, ततस्तेषु त्रिष्वपि ये दोषाः - पापानि, न त्वतीचाराः, श्राद्धेन पङ्कायारम्भवर्जनस्यानङ्गी ५ व. प्र. as Jain Educationtional For Private & Personal Use Only 星光奖炎炎 84888888 मिथ्यादृक संस्तवे सिद्धसाधुज्ञातम् cow.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134