Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ 'पंचण्हमणुव्वयाण'मित्यादि, अनु-सम्यक्त्वप्रतिपत्तेः पश्चाद् यद्वाऽणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि, प्रथमव्रते तेषां पञ्चानां मूलगुणभूतानां, तथा तेषामेव यानि विशेषगुणकारणानि दिग्वतादीनि त्रीणि गुणवतानि तेषां, तथा शिष्यस्य सपादविंविद्याग्रहणवत् पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि शिक्षाव्रतानि तेषां चातिचारानाश्रित्य, यद्वाऽतिचरणं, शेषशापका प्रागुक्तवत् , तत्राणुव्रतानि गुणव्रतानि च प्रायो यावत्कथितानि, शिक्षाव्रतानि पुनरित्वरकालिकानीत्यष्टमगाथार्थः॥८॥ दया मानि चत्वारि सामायाणकारणानि दिग्वतादीन हातापेक्षया लघूनि व्रतानि आ कबत् निर्देश इति प्रथममणुनतमा हि २४३ विधः स्याद्, यतमा करणकारणाणुमइता 'पढमे अणुव्वयंमी'त्यादि, प्राणिवधो हि २४३ विधः स्याद्, यतः-"भूजलजलणानिलवणवितिचउपंचिंदिएहिं| नव जीवा । मणवयणकायगुणिया हवंति ते सत्तवीसत्ति ॥१॥ इक्कासीई सा करणकारणाणुमइताडिया होइ । सच्चिअ नातिकालगुणिया दुन्नि सया हुंति तेयाला ॥२॥” अन्यथा वा प्राणिघातो द्विविधः, उक्तञ्च-"थूला सुहुमा जीवा संकप्पारिंभओ अ ते दुविहा । सावराहनिरवराहा साविक्खा चेव निरविक्खा ॥३॥” अस्या व्याख्या-स्थूला-द्वीन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रियाः पृथ्व्यादयः पञ्चापि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाभावात् , स्वयमायुःक्षयेणैव मरणात् , अत्र च साधूनां द्विविधादपि वधान्निवृत्तत्वादिशतिविशोपका जीवदया, गृहस्थानां स्थूलप्राणिवधान्निवृत्तिर्न तु सूक्ष्मवधात् , पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति दशविशोपकरूपमर्द्ध गतं, स्थूलपाणिवधोऽपि द्विधा-सङ्कल्पत आरम्भतश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो नत्वारम्भतः, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात् , अन्यथा च शरीरकुटुम्बनिर्वाहाभावात् , एवं पुनरर्द्ध गतं, जाताः पञ्च विशो Jain Educat For Private & Personel Use Only SHArjainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134