Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रम- णावचूरिः
प्रत्याख्यानस शुद्धिः
॥१८॥
मांसं त्रेधा-जलस्थलखचरजन्तूद्भवभेदात् , चर्मरुधिरमांसभेदाद्वा, म्रक्षणं चतुर्दा पूर्वोक्तमेव, एकादिविकृतिप्रत्याख्यानं निर्विकृतिप्रत्याख्यानं च विकृतिप्रत्याख्यानेन सङ्ग्रहीतं, अत्र-'गिहत्थसंसटेणंति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनः,
दुग्धं तु तमतिक्रम्योत्कर्षतश्चत्वार्यकुलानि यावदुपरि वर्तते, ततस्तदुग्धं अविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव, एवमन्यान्यपि सगृहस्थसंसृष्टानि, यथा-"खीरदहिअविअडाणं चत्तारि अ अंगुलाई संसहूँ । फाणिअतिल्लघयाणं अंगुलमेगं तु संसट्ठ॥१॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसढे । गुलपुग्गलनवणीए अद्दामलयं तु संसटुं ॥२॥” 'पडुच्चमक्खिएणं'ति प्रतीत्य सर्वथा रूक्षमण्डस्य म्रक्षितमीपत् सौकुमार्योत्पादनाय स्नेहितं यत् तत् प्रतीत्यम्रक्षितं, तत्र यद्यङ्गुल्या ईषत् घृतादि लात्वा म्रक्षितं तदा कल्पते, धारया तु नेति १० । अत्र सार्द्धपौरुषीअपार्द्धव्यासनकादीनि आकारसंख्यासूत्रेऽनुक्तान्यपि सम्प्रदायगतत्यत् युक्तियुक्तत्वाच्च पौरुषीपूर्वार्द्धंकाशनवद्विज्ञेयानि । द्वारं ५ । अधुना शुद्धिः-सा च पोढा-“सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव । अणुपालणाविसोही भावविसोही भवे छद्धा॥१॥पञ्चक्खाणं तु सबन्नुदेसिअंजंजहिं जया काले। तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥२॥ पच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायवं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥३॥ किइकम्मस्स विसुद्धिं पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ ४ ॥ अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणुभासणासुद्धं ॥५॥ कंतारे दुब्भिक्खे आयंके वा महई समुप्पण्णे । जं पालिअं न भग्गं तं जाणसु पालणासुद्धं ॥६॥ रागेण व दोसेण व परिणामेण व न दूसिअंजंतु। तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयचं ॥७॥ यदा-"फासिअं १ पालियं २ चेव सोहियं ३ तीरियं ४ तहा। किट्टिय
॥१८॥
Jain Educatio
n
al
For Private Personel Use Only
COMjainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134