Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रत्याख्यानफलं प्रति
वन्दनप्रतिक्रमणावचूरिः ॥१९॥
क्रमणवि
तह उस्सग्गो पुत्ती वंदणय पच्चक्खाणं तु । अणुसट्ठी तिन्नि थुई बंदण बहुवेल पडिलेहा ॥३॥” तथा पाक्षिकादीनि-"मुहपुत्ती वंदणयं संबुद्धाखामणं तहाऽऽलोए । वंदण पत्तेयक्खामणाणि वंदणय सुत्तं च ॥१॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति वंदणं तह य । पजंते खामणयं तह चउरो छोभवंदणया ॥२॥ पक्खिय तिन्नि सयाई ऊसासा पणसया उ चउमासे । अट्ठसहस्सं चवरिसे वरिसे सिज्जसुरीए तहुस्सग्गो॥३॥" प्रतिक्रमणं च कृतसामायिकेनैव कर्तव्यं, अतस्ततसूत्रं व्याख्यायते-करेमिभंते! सामाइय'मित्यादि, 'करोमि विदधामि, भदन्त ! सुखकल्याणहेतुत्वात् , भयांत ! सप्तविधभयांतकृत्त्वात् , भवांत ! वाचतुर्गतिसंसारोच्छेदकत्वात् , इदं चामन्त्रणं गुर्वनुज्ञातं सर्वमेव कार्यमिति दर्शनपरं, समानां-ज्ञानादीनां आयो-लाभः समायः तत्र भवं सामायिक, एतच्च देशसर्वसावद्ययोगप्रत्याख्यानभेदात् द्वेधा, तत्र श्रावकस्य सामान्येन सर्वत्राप्यनुमतिसम्भवात् सर्वशब्दवर्ज, सहावद्येन-पापेन वर्तते यः स सावद्यो योगो-व्यापारः तं, 'प्रत्याचक्षे निषेधयामि, यावजीवाल्पकालभेदात् निषेधोऽपि द्विधेतिकृत्वाह-यावन्नियमं पर्युपासे-यावन्तं कालं ते तिष्ठामि, व्रतावस्थानकालश्च जघन्येनापि किल मुहूर्त्तमात्रः, प्रत्याख्यानस्य त्रिविधं त्रिविधेनेत्यादिनवभङ्गीसम्भवादत्राधिकृतचतुर्थभङ्गमाश्रित्याह-द्विविधं त्रिविधेन [क्रियते] इति, अयमपि भङ्गकस्त्रिभेदतः अतो निगमनायाह-मनसा वचसा कायेन न करोमि स्वयं न कारयामि चान्यैः, व्यत्ययनिर्देशस्तु योगस्य करणाधीनताज्ञापनार्थः । अत्र च करोमि भदन्त ! सामायिकमित्यनेन प्रत्युत्पन्नसावद्ययोगविरतिरुक्ता, सावद्ययोगं प्रत्याख्यामीत्यनेन त्वनागतस्येति, अतीतप्रतिक्रमणार्थमाह-तस्याप्यपिशब्दलोपादत्र षष्ठी द्वितीयार्थे प्राकृतत्वात्, अतीतं सावध योगंभदन्त! प्रतिक्रमामि-मनसा मिथ्यादुष्कृतकरणेन निवर्त्तयामि, निन्दामि स्वसाक्षिकं, गहें गुरुसाक्षिक, पुनर्भदन्तग्रहणं सर्वमपि कार्य कृत्वा
विश्व, सामायिक
सूत्रस्थ । व्याख्या
-----------------
॥१९॥
O
N
JainEducation intemational
For Private
Personel Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134