Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| तस्मै निवेदनीयमिति ज्ञापनार्थ, तथाऽऽत्मानमतीतसापद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-त्यजामि इति ।
अथ प्रतिक्रमणसूत्रवृत्ति:
इह तावत् कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिककर्ता च साक्षाद्गरोरभावे स्थापनाचार्यस्थापना पूर्व विधेया, सर्वस्यापि धर्मानुष्ठानस्यैवमेघागमेऽभिहितत्वात् , शून्यानुष्ठानस्य च फलशून्यत्वापत्तेः, यदाहुः-श्रीजिनभद्रगणिक्षमाश्रमणपादाः श्रीविशेषावश्यके-"गुरुविरहम्मि य उवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सहलं ॥१॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥" अतः सिद्धान्तानुसारेण स्थापना विधेया, तस्या विधिरयम्-"गुरुगुणजुत्तं तु गुरुं ठाविज्जा अहव तत्थ अक्खाई । अहवा नाणाइतिगं ठविज सक्खं गुरुअभावे॥१॥ अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सम्भावमसब्भावं गुरुठवणा इत्तराऽऽवकहा ॥२॥" अनयोाख्या-गुरुगुणाः षट्त्रिंशत् , 'पंचमहवयेत्यादिकास्तैर्युक्तं गुरुं, अथवा अक्षादीन् , अथवा ज्ञानादित्रयं| तदुपकरणानि स्थापयेत् , साक्षाद्र्वभावे, अक्षा:-प्रतीताः, वराटकाः-कपर्दकाः, 'काष्ठं दण्डिकादि, पुस्तं-लेप्यादिकर्म, चित्र-IY कर्म वा-गुरुमूर्त्यादिरूपं एवं सद्भावेऽसद्भावे च, गुरुस्थापना च इत्वरा ज्ञेया कियत्कालं काष्ठादौ, यावत्कथिका-यावद्रव्यभाविनी स्थापनाचार्यादौ इति, स्थापनां विधाय-"साहूणं सगासाओ रयहरणं निसिज वा मग्गई" इत्यावश्यकचूर्णिवचनात् सामायिककरणाय गृहीतरजोहरणमुखपोतिकः सुश्रावकः "गोयमा! अपडिकंताए इरियावहियाए न कप्पइ किंचि चिइवंदणसज्झायज्झाणाइअं काउ" मित्यादि महानिशीथवचनात् प्रथममी-पथिकी प्रतिक्रम्य सम्यग्विधिना गुर्वादिसाक्षिकं सामायिक |
Jain Ed
m
ational
For Private & Personel Use Only
www.jainelibrary.org
M

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134