Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ प्रत्याख्यानसूत्रस्वार्थः पौष ४ छाया बारसअंगुलपमाण पुरिमड्ढे । मासि दुअंगुलहाणी आसाढे निद्विआ सचे ॥१॥ सुखावबोधार्थ स्थापना चैषां । पौरुषी यन्त्रक पादोने प्रक्षेपःसार्धपी०। पूर्वाध | साम्प्रतं सूत्रशेषो व्याख्यायते, तत्र प्रच्छन्नेत्यादि, प्रच्छन्नता कालस्य मेघरजोगिर्यआषाढ २ तरितत्वेन सूर्येऽदृश्यमानेऽपूर्णायामपि पौरुष्यां पूर्णेतिबुद्ध्या भुञ्जानस्य न भङ्गः, श्रावण २-४ भाद्रपद २-८ ज्ञाते तु यन्मुखे तद्भस्मनि करस्थं तु भाजने मुक्त्वा तथैव स्थातव्यं, एवं दिग्मोहेआश्विन ३ |ऽपि, साधुवचनमुद्घाटा पौरुषीत्यादि विभ्रमकारणं, कृतपौरुषीप्रत्याख्यानस्य तीव्रकार्तिक ३-४ मार्गशीर्ष ३-८ शूलादिना विह्वलस्य समाधिनिमित्तमौषधपथ्यादि प्रत्ययः-कारणं स एवाकारः २, सार्धपारुषी पौरुष्यन्तर्भूतैव । “सूरे उग्गए पुरिमझु पच्चक्खामि चउबिहंपि आहारं माघ ३-८ असण ४" मित्यादि, पूर्वमर्द्ध पूर्वार्द्ध-दिनस्याचं प्रहरद्वयं, महत्तराकारो-बृहत्तरफाल्गुन ३-४ निर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसहादिप्रयोजनं तदेवाकारः, 'एगा सणं पच्चक्खामी त्यादि, एक-सकृदशनं-भोजनं, एकं वा आसनं-पुताचलनतो शरीरस्य वितस्तेः यत्र तदेकाशनमेकासनं वा, सागारिकाकारो यतः सागारिको-गृहस्थः सएवाकारस्तस्य पश्यतोऽन्यत्रापि गत्वा भुञ्जानस्य न भङ्गः, तत्समक्षं भोजने तु महादोषः, यदार्षम्-"छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य॥१॥" गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको बन्दिकादिवा, आकुंचनप्रसारणे च क्रियमाणे किश्चिदासनं चलति तत्रापि न भङ्गः, गुरोः-आचार्यस्य प्राघूर्णकस्य वा साधोरागच्छतोऽभ्युत्थानेऽपि न वैशाख ज्येष्ठ ३ २-८ २-४ Jain Educat i onal For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134