Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अधुना चैत्यवन्दना, सा च त्रिधा "नवकारेण जहण्णा दंडगथुइजुअल मज्झिमा नेया। संपुण्णा उक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥" 'दंडगथुइजुगल त्ति चैत्यस्तवदंडकएकस्तुतिप्रदानयुगलरूपेति, अत्र च सम्प्रदायादुत्कृष्टा चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्यायते, तद्यथा-'इच्छामी'त्यादि, इच्छामि-अभिलषामि प्रतिक्रमितुं-निवर्तितुं ईरणं ई-गमनं तद्युक्तः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी 'विराधना' जन्तुबाधा, मार्गे गच्छतां या काचिद् विराधना भवति सा र्यापथिकीत्युच्यते, यद्वा ईर्यापथः-साध्वाचारः, यदाह-"ईर्यापथो ध्यानमौनादिकं भिक्षुवतं" तत्र भवा ईर्यापथिकी विराधना-नद्युत्तरणशयनादिभिः प्राणातिपातादिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमि. तुमिच्छामीति सम्बन्धः, संपत् १, क सति विराधना? 'गमणागमणे' गमने चागमने च, तत्र स्वस्थानादन्यत्र गमनं व्यत्यये त्वागमनं, संपत् २, तत्रापि कथं विराधनेत्याह-'पाणकमणे'त्यादि, 'प्राणिनो' द्वीन्द्रियादयः तेषामाक्रमणे-सट्टने, 'तथा बीअक्कमणे हरिअक्कमणे बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, संपत् ३, तथा 'ओसे'त्यादि, 'अवश्यायः' त्रेहः, अस्य च ग्रहणं सूक्ष्मस्यापि अप्कायस्य परिहार्यताख्यापनार्थ, 'उत्तिंग' भूमौ वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा पनकः-पञ्चवर्णफुल्लिः, दकमृत्तिका-अनुपहतभूमौ चिक्खिल्लः यद्वोदकं-जलं मृत्तिका-पृथिवीकायः मर्कटकसन्तानः-कोकिलो (लिक) जालं तेषां 'संक्रमणं' आक्रमण, संपत् ४, किंबहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता-दुःखे स्थापिताः, सम्पत् ५, ते च के इत्याह-एगिदियेत्यादि, एकमेव स्पर्शनरूपमिन्द्रिय येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः कीटकादया,
Jain Education
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134