Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ द्वितीयसमये सर्ववस्तु सामान्यात्मकतया पश्यन्तीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह-इत्थमेषां दर्शनसमये ज्ञानस्यासत्त्वादसर्वज्ञताप्रसङ्गः, नैवं, सर्वस्य केवलिनः सर्वदैव ज्ञानदर्शनलब्धिसद्भावेऽपि तत्स्वाभाव्यात् न युगपदेकस्मिन् समये उपयोगयसंभवः, क्षायोपशमिकसंवेदने तथादर्शनात् , न च चतुर्तानिनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात् , अत्र तु बहुवक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयात्, तथा 'शिवं' निरुपद्रवं 'अचलं' चलनक्रियारहितं 'अरुज' रोगवर्जितं अनन्तं अनन्तज्ञानयोगात् अक्षयं क्षयहेत्वभावात् अव्याबाधं अमूर्त्तत्वात् अपुनरावृत्तिः अकर्मत्वात्, सिद्धिगतिनामधेयं-लोकाग्रलक्षणं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः जितभयेभ्यः, पुनरन्ते नमस्काराभिधानं मध्यपदेष्वप्यनुवृत्त्यर्थ, अत्र व स्तुतित्वान्न पौनरुत्यम् , यदाहुः-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तसदोसा उ ॥१॥" सम्पत् ९, अनेन च जिनजन्मादिषु शको जिनान् स्तौतीत्ययं शक्रस्तव उच्यत इति, (दो तिण्णि चउर-पंचय पंच पंचेव दुन्नि चउ तिन्नि । सक्क नवसंपयाओ आलावा हुंति तित्तीसं ॥१॥)"तित्तीसं च पयाई नव संपय वन्न दुसय बासठा । भावजिणत्थयरूवो अहिगारो एस पढमोत्ति ॥१॥" अतोऽनन्तरं त्रिकालवर्तिद्रव्याहद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति-जे अईया सिद्धे'त्यादिका, कण्ठ्या, ननु किं द्रव्याहतो भावार्हद्वत् नरकादिगतिगता अपि वन्दनार्हाः? कामं, कथमिति चेदुच्यते, सर्वत्र तावत् नामस्थापनाद्रव्याहन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्याः, अत्रापि च भरताधिपेन तथैव | नमस्कृतत्वात् (पृष्ठं ३६) एतत्स्वरूपं वर्तते ज्ञेयं, तदेवं द्रव्याहतां नमस्करणीयत्वात् पूर्वाचार्याचरितत्वाच्च युक्तेयं | गाथेति, द्रव्याहद्वन्दनार्थोऽयं द्वितीयोऽधिकारः, प्रथमो दण्डकः॥ For Private & Personal Use Only HINrjainelibrary.org nin Educat Dtional

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134