Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पयओ' इत्यादि, चतुर्थ्याः स्थाने सप्तमीति, सिद्धाय-फलाव्यभिचारेण प्रतिष्ठिताय सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रख्याताय 'भो!' इति अतिशायिनामामन्त्रणे, पश्यन्तु भवन्तः, प्रयतः-आदरपरोऽहं भूत्वा, नमो जिनमताय, कुर्वे | इति शेषः, तस्मिंश्च सति नन्दिः-समृद्धिः, सदा संयमे-चारित्रे भूयात् , यदार्षम्-“पढमं नाणं तओ दया” इत्यादि, किंविशिष्टे संयमे ?-'देवमित्यादि, देवा-वैमानिकाः, नागा-धरणादयः, शोभनो वर्णो येषां ते सुवर्णा-ज्योतिष्काः 'किन्नरा व्यन्तरविशेषास्तेषां 'गणैः' समूहै: सद्भूतभावेन अर्चितः तस्मिन् , अत्र वकारे अनुस्वारः प्राकृतत्वात् सकारस्य द्वित्वं च, लोक्यते इति लोकः-ज्ञानं, स यत्र श्रुते प्रतिष्ठितः-तद्वशीभूतः, तथा जगत् इदं ज्ञेयतया प्रतिष्ठितं, किम्भूतं ? त्रैलोक्यम
ासुरं आधाराधेयरूपं, तत्र त्रैलोक्यमूर्ध्वाधस्तिर्यग्लोकलक्षणं तस्मिन् , मासुरमित्युपलक्षणत्वात् नारकतिर्यगादिपरिग्रहः, अयमित्थंभूतो 'धर्मः' श्रुतधर्मों 'वर्द्धता' वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः विजयतां परवादिविजयेन, धम्मोत्तरं-चारित्रधर्मस्य प्राधान्यं यथा भवत्येवं वर्धतां, पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्धिविधेयेत्युपदेशार्थ, श्रुतस्यैव वन्दनादिप्रत्ययं कायोत्सर्गार्थं पठति-'सुअस्स भगवओ' इत्यादि 'वेसिरामी' ति यावत्-अर्थः प्राग्वत् , नवरं श्रुतस्येति-प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः-समग्रैश्वर्यादियुक्तस्य, स्तुतिश्चात्र श्रुतस्य दातव्या, “सुअनाणत्थयरूवो अहिगारो एस होइ सत्तमओ । इह पय संपय सोस नवुत्तरा वन्न दुन्नि सया ॥१॥" चतुर्थों दण्डकः।
ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति-'सिद्धाणं बुद्धाणं' इत्यादि, सिद्धेभ्यः-परिनिष्ठितार्थेभ्यः, ते च सामान्यतः "कम्मे सिप्पे अ विजाये" त्याद्यनेकविधाः स्युः, अत आह-'वुद्धेभ्यों ज्ञाततत्त्वेभ्यः, 'पारग
Jan Educat
For Private
Personel Use Only
ainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134