Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 42
________________ वन्दनप्रतिक्रमणावचूरिः ॥ १२ ॥ Jain Education I गुरोर्वा १८, तर्जितं न कुप्यसि न प्रसीदसि वा किं त्वया वंदितेनेत्यादि वदतः १९, शठं विश्रम्भार्थ ग्लानत्वमिषेण वा न सम्यक् २०, हीलितं - गणिन्वाचकेत्यादिवचोभिर्हसतः २१, विपरिकुश्चितं - अर्द्धवन्दिते एव देशादिकथां कुर्वतः २२, दृष्टादृष्ट मिति - तमसि एवमेव आसीनस्य, दृष्टस्य तु सम्यग् आवर्त्तादीन् कुर्वतः २३, शृङ्ग-आवर्त्तेषु शिरसि वामदक्षिणे शृङ्गे स्पृशतः २४, कर:- राजकरमिव मन्यमानस्य २५, मोचनं-न मुच्येऽहमस्मादिति चिन्तयतः २६, आश्लिष्टानाश्लिष्टं-रजोहरणशिरोभ्यां आश्लेषानाश्लेषाच्चतुर्द्धा २७, ऊनं व्यञ्जनावश्यकैरसम्पूर्ण २८, उत्तरचूलिकं-वन्दनानन्तरं मस्तकेन वन्दे इत्यभिदधतः २९, मृकं - अव्यक्तस्वरं ३०, ढड्डरं - महच्छब्दं ३१, चुडुलीकं-उल्मुकवद्रजोहरणं भ्रमतः, हस्तं भ्रमयित्वा सर्वान् वन्दे इति वा वदतः ३२, “किइकम्मंपि कुणतो न होइ किइकम्मनिज्जराभागी । बत्तीसामण्णयरं साहू ठाणं विराहंतो ॥ ३२ ॥ बत्तीसदो सपरिशुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ ३३ ॥ " कारणान्यष्टौ - " पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोअण ६ संवरणे ७ उत्तमट्ठे अ ८ वंदणयं ॥ ३४ ॥ सर्वमप्य अनुष्ठानं प्रथमं साधून उद्दिश्य सूत्रेऽभिहितं श्राद्धस्य तु यथायोग्यमायोजनीयं तत्र प्रतिक्रमणे उभयोरपि वन्दनं - " चत्तारि पडिकमणे किइकम्मा" इति वचनात् १, तथा साधोः स्वाध्यायस्य प्रस्थापने प्रवेदने प्रतिक्रमणे आसनानुज्ञापने च २, कायोत्सर्गे च विकृत्यनुज्ञारूपे ३, तथोभयोरपि अपराधक्षामणायां ४, प्राघूर्णके ५, आलोचनायां च ६, संवरणे-भक्तार्थिनः केनचित् कारणेन पुनरभक्तार्थप्रत्यारव्याने दिवसचरिमप्रत्याख्याने वा ७, उत्तमार्थे - चाराधनाकाले ८ इति ॥ दोषाः षट् - " माणो १ | अविणय २ खिंसा ३ नीआगोयं ४ अबोहि ५ भववुड्डी ६ । अणमंते छदोसा एवमडनउअसयमिहाई ॥ ३५ ॥” For Private & Personal Use Only 44ddd गुरुवन्दने १३२ दोषाः ॥ १२ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134