________________
चिइ २ किइकम्म ३ पूआकम्मं च ४ विणयकम्मं च । वंदणगस्स य एए नामई हवंति पंचेव ॥२५॥" वन्दनकस्य चैते निषेधाःनिषेधस्थानानि, यथा-"वक्खित्त १ पराहुत्ते २ पमत्ते ३ मा कयाइ वंदिजा। आहारं च करते ४ नीहारं वा जइ करेइ ॥२६॥" व्याक्षिप्त अनुयोगप्रतिलेखनाद्यैः, प्रमत्तो निद्राद्यैः, शेष व्यक्तं । अथ ३२ दोषाः-"अणाढिअंच थद्धं च पविटुं परिपिंडिअं।
टोलगई अंकुसं चेव तहा कच्छवरिंगिअं॥२७॥ मच्छुवत्तं मणसावि, पउटुं तहयवेइयाबद्धं । भयसा चेव भयंत, मित्तिगारवकारणा C॥२८॥ तेणि पडिणि चेव, रुटुं तन्जिअमेव य । सढंच हीलियं चेव तहा विपलिउंचियं ॥२९॥ दिट्ठमदिटुं च तहा, सिंगं च
करमोअणं। आलिट्ठमणालिटुं ऊणं उत्तरचूलिअं ॥३०॥ मूअं च ढढरं चेव, चुडुलिअंच अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं परंजए ॥३१॥ आसां व्याख्या-अनाहतं-आदररहितं यद्वन्दनं, तद्दोषदुष्टं, इति सर्वत्र योज्यम् १, 'स्तब्धं देहमनसोः स्तब्धास्तब्धत्वाच्चतुर्दा २, प्रविष्ट-वन्दमानस्य इतस्ततः पर्यटनं ३, परिपिण्डितं-प्रभूतवन्द्यानां युगपद्धन्दनं, सम्पिण्डितकरचरणस्य वा अव्यक्तवर्णोच्चारणतो बा ४, 'टोलग' इति तिड्डवत् उत्प्लुत्य ५, अङ्कुशं-हस्तादावाकृष्य गुरुनुपवेशयतः ६, कच्छपरिगितं-अग्रतोऽभिमुखं च कच्छप इव चलतः ७, मत्स्योद्वतं-मत्स्य इव उद्वेलतः, वन्दितुकामस्य वाऽन्यं झपवत् द्रुतं परावर्त्तमानस्य ८, मनसा प्रद्विष्टं-गुरोरुपरि प्रद्विष्टस्य ९, वेदिकाबद्धं-जान्वोरुपरि हस्तौ निवेश्य १, अधो वा २ उत्सङ्गे वा ३ जानुमेकं ४ द्वौ वा करद्वयान्तः कृत्वा ५, १०, भयेन-सङ्घकुलगच्छादिभ्यो बिभ्यतः ११, भजमानं-भजते भक्ष्यते वा मां गुरुरिति बुद्धिमतः १२, मैत्री-मित्रं मे आचार्याः, मैत्री भवत्वनेन सहेति वा १३, गौरवं-सामाचारीकुशलोऽहमिति गर्वेण १४, कारणाद्वस्त्रादिलाभहेतोः १५, स्तेनकं-लाघवभयात् प्रच्छन्नं १६, प्रत्यनीकमाहारादिकाले १७, रुष्टं-क्रुद्धनात्मना क्रुद्धस्य
JainEducations
For Private Personal use only
Sanelibrary.org