Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ चिइ २ किइकम्म ३ पूआकम्मं च ४ विणयकम्मं च । वंदणगस्स य एए नामई हवंति पंचेव ॥२५॥" वन्दनकस्य चैते निषेधाःनिषेधस्थानानि, यथा-"वक्खित्त १ पराहुत्ते २ पमत्ते ३ मा कयाइ वंदिजा। आहारं च करते ४ नीहारं वा जइ करेइ ॥२६॥" व्याक्षिप्त अनुयोगप्रतिलेखनाद्यैः, प्रमत्तो निद्राद्यैः, शेष व्यक्तं । अथ ३२ दोषाः-"अणाढिअंच थद्धं च पविटुं परिपिंडिअं। टोलगई अंकुसं चेव तहा कच्छवरिंगिअं॥२७॥ मच्छुवत्तं मणसावि, पउटुं तहयवेइयाबद्धं । भयसा चेव भयंत, मित्तिगारवकारणा C॥२८॥ तेणि पडिणि चेव, रुटुं तन्जिअमेव य । सढंच हीलियं चेव तहा विपलिउंचियं ॥२९॥ दिट्ठमदिटुं च तहा, सिंगं च करमोअणं। आलिट्ठमणालिटुं ऊणं उत्तरचूलिअं ॥३०॥ मूअं च ढढरं चेव, चुडुलिअंच अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं परंजए ॥३१॥ आसां व्याख्या-अनाहतं-आदररहितं यद्वन्दनं, तद्दोषदुष्टं, इति सर्वत्र योज्यम् १, 'स्तब्धं देहमनसोः स्तब्धास्तब्धत्वाच्चतुर्दा २, प्रविष्ट-वन्दमानस्य इतस्ततः पर्यटनं ३, परिपिण्डितं-प्रभूतवन्द्यानां युगपद्धन्दनं, सम्पिण्डितकरचरणस्य वा अव्यक्तवर्णोच्चारणतो बा ४, 'टोलग' इति तिड्डवत् उत्प्लुत्य ५, अङ्कुशं-हस्तादावाकृष्य गुरुनुपवेशयतः ६, कच्छपरिगितं-अग्रतोऽभिमुखं च कच्छप इव चलतः ७, मत्स्योद्वतं-मत्स्य इव उद्वेलतः, वन्दितुकामस्य वाऽन्यं झपवत् द्रुतं परावर्त्तमानस्य ८, मनसा प्रद्विष्टं-गुरोरुपरि प्रद्विष्टस्य ९, वेदिकाबद्धं-जान्वोरुपरि हस्तौ निवेश्य १, अधो वा २ उत्सङ्गे वा ३ जानुमेकं ४ द्वौ वा करद्वयान्तः कृत्वा ५, १०, भयेन-सङ्घकुलगच्छादिभ्यो बिभ्यतः ११, भजमानं-भजते भक्ष्यते वा मां गुरुरिति बुद्धिमतः १२, मैत्री-मित्रं मे आचार्याः, मैत्री भवत्वनेन सहेति वा १३, गौरवं-सामाचारीकुशलोऽहमिति गर्वेण १४, कारणाद्वस्त्रादिलाभहेतोः १५, स्तेनकं-लाघवभयात् प्रच्छन्नं १६, प्रत्यनीकमाहारादिकाले १७, रुष्टं-क्रुद्धनात्मना क्रुद्धस्य JainEducations For Private Personal use only Sanelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134