Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 39
________________ Jain Education ५ पंचेव पडिसेहा ५ ॥ २ ॥ आसायण तित्तीसं ३३ दोसा बत्तीस ३२ कारणा अट्ठ ८ । छद्दोसा ६ अडनउयं ठाणसयं १९८ वंदणे होइ ॥ ३ ॥ तत्र - दिट्ठिपडिलेहणेगा पक्खोडा तिण्णि तिण्णि अंतरिया । अक्खोडा पक्खोडा नव नव इअ पुत्ति पणवीसा ॥ ४ ॥ पायाहिणेण तिअ तिअ बाहुसु ६ सीसे ३ मुहे य हियए ३ अ । पिट्ठीई हुंति चउरो ६ छप्पाए ५ देहपणवीसा ||५|| आवश्यकानि - "दुओणय अहाजायं किइकम्मं बारसावयं । चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ ६ ॥” स्थानानि गुरुवचांस्यवग्रह आशातनाश्च सूत्रेण सह व्याख्यास्यन्ते, गुणास्त्वमी - "विणओवयार १ माणस्स भंजणा २ पूअणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुअधम्माराहणा ५ किरिया ६ ॥ ७ ॥" विनय एव उपचारो - भक्तिविशेषः, तथा मानस्य - अहङ्कारस्य भञ्जनं, गुरुजनस्य पूजनं, तीर्थकराणां च आज्ञा, श्रुतधर्म्माराधना 'अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति । 'वन्द्या' वन्दन कार्हाः पञ्च - "आयरिय १ उवज्झाए २ पवित्ति ३ थेरे ४ तहेव राइणिए ५ । एएसिं किइकम्मं कायचं निज्जरट्ठाए ॥ ८ ॥" । आचार्योपाध्यायौ प्राग् नमस्कारे व्याख्यातौ, प्रवर्त्त्यादिस्वरूपं किञ्चिदुच्यते यथा - " तव संजम जोगेसुं जो जुग्गो तत्थ तं पवत्तेइ । असुहं च निअत्तेई गणतन्त्तिल्लो पवित्तीओ || ९ || थिरकरणा पुण थेरो पवित्तिवावारिएसु अत्थेसु । जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ॥ १०॥” रत्नाधिको गणावच्छेदको, यथा- "उद्धावणा पहावणा खित्तोव हिमग्गणेसु अविसाई । सुतत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ ११ ॥” चूर्णौ तु अन्यमतेन इत्थमपि “अन्ने उण भणंति-अन्नोऽवि तहाविहो रायणिओ सोऽवि वंदियव्वो, रायणिओ नाम जो नाणदंसणचरणसाहणेसु सु पयउत्ति ।" अवन्द्याः पञ्च निष्कारणे वन्दनानर्हा, यथा- "पासत्थो ओसण्णो होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए अवदंणिज्जा जिणमयंमि onal For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134