Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
川宗浓浓浓浓密 治治市宗宗派亦杰治次來宗宗宗
इदानीं वन्दनकसूत्रं व्याख्यायते-इह शिष्यो विधिवत् प्रतिलेखितमुखवस्त्रिकात्मदेहः ईपञ्चावनतकायः करद्वयगृहीत
वन्दनकरजोहरणादिरवग्रहाद्वहिःस्थितो वन्दनायोद्यत एवमाह-'इच्छामी'त्यादि, इच्छामि-अभिलषामि हे क्षमाश्रमण-क्षमोपलक्षित-13
सूत्रस्यार्थः दशविधश्रमणधर्मप्रधान! वन्दितुं-नमस्कत्तुं 'यापनीयया' याप्यते-कालः क्षिप्यते यया सा यापनीया तया, शक्तिसमन्वितयेत्यर्थः, कया? नैषेधिक्या-निषेधः-प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैधिकी-तनुस्तया इतीच्छानिवेदनं प्रथमं स्थानं १, यथा “इच्छा य १ अणुण्णवणा २, अबाबाहं ३ च जत्त ४ जवणा य ५। अवराहखामणावि अ६ छ वाणा | हुंति वंदणए ॥१॥" अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति-प्रतीक्षस्वेति आवश्यकचूर्णी, वृत्तौ तु तिविहेणेति, | त्रिविधेनेति मनोवाक्कायैः सङ्केपेण वन्दस्वेत्यर्थः, ततः शिष्यः सङ्केपेणैव वन्दते, अव्याक्षिप्तस्तु छन्देनेति भणतीति प्रथम |गुरुवचनं, यथा-"छंदेण १ ऽणुजाणामि २ तहत्ति ३ तुजंपि वट्टए ४ एवं ५। अहमवि खामेमि तुम ६ वयणाई वंदणरिहस्स ॥१॥” छंदेणेति कोऽर्थः?, ममापि निराबाधमेतदिति । ततः शिष्यो ब्रूते-अनुजानीत-अनुमन्यध्वं मे-मम मितावग्रहम् , तत्र यथा-"देवेन्द १ राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहा पंच । गुरुउग्गहो पुणो इह आयपमाणो चउदिसिंपि ॥१॥” इति द्वितीयं स्थानम् २ । अत्र च गुरुवचनं-'अनुजानामी'ति । ततः शिष्यो नैषेधिक्या-निषिद्धान्यव्यापाररूपया अवग्रहे प्रविश्य विधिनोपविश्य गुरुपादौ स्वललाटं च कराभ्यां स्पृशन्निदमाह-अधःकार्य-गुरुचरणलक्षणं प्रति कायेन-मदीयहस्तललाटलक्षणेन संस्पृशन् तमप्यनुजानीध्वमिति योगः, तत उन्नम्य मूर्द्धबद्धाञ्जलिगुरुमुखनिविष्टदृष्टिरिदमाह-खमणिजो'। इत्यादि क्षमणीयः-सोढव्यो 'भे' भवद्भिः कुमः-संस्पर्शने सति देहबाधारूपः, अल्पक्लान्तानां-निराबाधानां 'बहुसुभेण'
完來來宗忘開南市宗宋宋光宗m H%%宋杰記深深深深深深深
Jain Educatishnion
For Private
Personal Use Only
w
.ainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134