Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः
त्रयस्त्रिंशदाशातनाः
॥१३॥
भे-भवतां दिवसो व्यतिक्रान्तः?, दिवसग्रहणं रात्र्याधुपलक्षणार्थम् । दिवसे च तीर्थप्रवर्त्तनं पाक्षिकाद्यनुष्ठानं प्रशस्तश्च स इति ज्ञापनार्थमिति तृतीयं स्थानं ३ । अत्र गुरुवचनं तहत्ति-तथेति यथा त्वं ब्रूष तथाऽस्तीत्यर्थः, शिष्यो देहवार्ता पृष्ठा संयमवार्ता पृच्छति-'जत्ता में यात्रा-संयमस्वाध्यायादिरूपा भे-भवतामुत्सर्पतीति तुर्य स्थानं ४ । अत्र गुरुवचनं-'तुझंपि वट्टए' त्ति मम तावत्संयमयात्रोत्सर्पति तवापि सोत्सर्पतीत्यर्थः, पुनर्विनेयः प्राह-'जवणिज्नं च में यापनीयं च-इन्द्रियनोइन्द्रियैरबाधितं 'भैभवतां शरीरमिति गम्यते, पञ्चमं स्थानं ५ । अत्र गुरुवचनं एवं-तथेत्यर्थः, पुनः शिष्यो ब्रूते-क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रम-स्वापराधमिति षष्ठं स्थानम् ६। अत्र गुरुवचनम्-'अहमवि खामेमि तुझे अहमपि क्षमयामि युष्मान् अविधिशिक्षणादिकं व्यतिक्रम, ततो विनेयोऽभ्युत्थाय 'आवस्सियाए' इत्यादिना आलोचनाhण 'तस्स | |खमासमणो! पडिक्कमामि'इत्यादिना प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयितुकामोऽवग्रहान्निःसृत्येदं पठति-'आवस्सियाएं' इत्यादि, अवश्यं कार्येषु-चरणकरणेषु भवा क्रिया आवश्यिकी तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि-निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातनाखण्डना आशातना निरुक्त्या यलोपः, तया किंविशिष्टया ?, त्रयस्त्रिंशदन्यतरया-त्र्यधिकत्रिंशदाशातनानां एकतरया, ताश्चेमाः-"पुरओ १ पक्खा २ सन्ने गंता ३ चिट्ठण ६ निसीयणा ९ ऽऽयमणे १०। आलोयण १५ पडिसुणणे १२| पुवाऽऽलवणे १३ अ आलोए १४ ॥१॥ तह उवदंस १५ निमंतण १६ खद्धा १७ यमणे १८ तहा अपडिसुणणे १९ ।। खद्धत्ति अ २० तत्थ गए २१ किं २२ तुम २३ तजाय २४ नो सुमणे २५॥२॥ नो सरसि २६ कहं छित्ता २७|
॥१३॥
Jain EducaticleanNEional
For Private Personal use only
Jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134