Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ सिद्धस्तवः वन्दनप्रतिक्रमगावचूरिः ॥९ ॥ तेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, 'परंपरागतेभ्यः' परम्परया-चतुर्दशगुणस्थानक्रमारोहारूपया, यद्वा कथंचित् कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गतास्तेभ्यः, लोकाग्रमुपगतेभ्यः-सिद्धक्षेत्रं सम्प्राप्तेभ्यः, नमः सदा सर्वसिद्धेभ्यः-तीर्थसिद्धादिपञ्चदशविधेभ्यः, ते चामी-"जिण १ अजिण २ तित्थ ३ऽतित्था ४ गिहि ५ अण्ण ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुद्धा १२ य बुद्धबोहि १३ क १४ णिक्का १५ य ॥१॥" 'वुधा' आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, शेष व्यक्त, सिद्धस्तुतिरष्टमोऽधिकारः। अथासन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः श्रीवीरस्वामिनः स्तुतिं पठति-'जो देवाणबी' त्यादि, यो देवानामपि-भुवनपत्यादीनां पूज्यत्वाद्देवः, यं देवाः प्राञ्जलयो-विनयरचितकरसम्पुटा नमस्यन्ति, तं भगवन्तं देवदेवैः-शक्रादिभिः 'महितं' पूजितं, शिरसा वन्दे महावीरं ॥ अथ नमस्कारफलदर्शनायाह-‘एको वि नमुकारों' इत्यादि, एकोऽपि नमस्कारः, आसतां बहवो, जिनवरवृषभाय, जिनाः-श्रुतावधिजिनादयः, तेषां वराः केवलिनः, तेषां वृषभः, तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभः, तस्मै वर्द्धमानाय, किमित्याह-संसारसागरात् , तत्र तिर्यग्नरनारकामरभवानुभवलक्षणः संसारः स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति-पारं नयति, कमित्याह-'नरं वा नारी वा' नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव मुक्तिगमनज्ञापनार्थ, न हि वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात् , तत्पालनस्य चोभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् , अर्थतासां सप्तमनरकगमनाभावेनोर्ध्वाधोगतिवैषम्यदर्शनात् कैश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तं, न हि यस्याधःस्तोका ॥९॥ Jain Education For Private & Personal Use Only J ainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134