Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः
लोके सौधर्मादिस्वर्गगतविमानेषु त्रयोविंशत्युत्तरसप्तनवतिसहस्राधिकचतुरशीतिलक्षसङ्ख्येषु इति, अत एव स्तुतिरत्र सर्वजिनसाधारणा, एष सर्वलोकस्थापनाऽर्हत्स्तवरूपः पश्चमाधिकारस्तृतीयो दण्डकः॥
साम्प्रतं येन तेऽर्हन्तस्तत्कथिताश्च भावा ज्ञायन्ते तत् प्रदीपकल्पं श्रुतमर्हति कीर्तनं, तत्रापि तत्प्रणेतन् प्रथमं स्तौति'पुक्खरवरदी'त्यादि, 'पुष्करवरद्वीपः तृतीयद्वीपः तस्याः-मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि, तथा 'धातकीपण्डे द्वीपे द्वितीये, 'जम्बूद्वीपे च' प्रथमे द्वीपे, यानि भरतैरावतमहाविदेहानि पञ्चदश क्षेत्राणि तेषु, प्राकृतत्वादेकवचनं, धर्मस्य-श्रुतधर्मस्यादिकरान्नमस्यामि-स्तुवे, एष षष्ठोऽधिकारः। अधुना श्रुतधर्म स्तौति 'तमतिमिरे त्यादि, तमः-अज्ञानं, तदेव तिमिरंअन्धकारं, यद्वा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं कर्म तिमिरं, तस्य तयोर्वा पटलं-वृंदं तद् विध्वंसयतिविनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, सुरगणनरेन्द्रमहितस्येति व्यक्तं, सीमायां-मर्यादायां धारयतीति सीमाधरः, प्रक्र. मात् श्रुतधर्मस्तस्य, प्राकृतत्वात् कर्मणि षष्ठी, अतस्तं वन्दे तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, प्रकर्षेण स्फोटितं विवेकिनां मोहजालं-मिथ्यात्वादिरूपं येन तस्य, इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनपूर्वकमप्रमादविषयतां दर्शयति'जाईजरामरणे'त्यादि, जातिजरामरणशोकप्रणाशनस्य जातिः-जन्म, शेषं व्यक्तं, कल्यम्-आरोग्यं अणति-शब्दयतीति कल्याणं, पुष्कलं-सम्पूर्ण, न च तदल्पं, किन्तु विशालं-विस्तीर्ण सुखं आवहति-प्रापयति कल्याणपुष्कलविशालसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्येति तु-सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं, व्यक्तं चैतत्, धर्मस्य-श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य कः प्रमादं कुर्यात्?, न कश्चिदित्यर्थः, अत्रार्थे षडावश्यकवृत्तेः (पृष्ठं ४६) दृष्टान्तो ज्ञेयः, यतश्चैवमतः "सिद्धे भो
米未悉南宋志杰宋宋元本本的兩條給南南市流派杰赤赤永不忘來飛
॥
८
॥
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134