Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत् , 'जिनवराः' प्रकृष्टास्तीसार्थकरा 'मे' मम प्रसीदन्तु-प्रसादपरा भवन्तु, यद्यप्येते वीतरागत्वान्न प्रसीदन्ति तथापि तान् अचिन्त्यमाहात्म्योपेतान्| चिन्तामण्यादीनिव मनःशुद्ध्याऽऽराधयन् अभीष्टफलमवाप्नोतीति, तथा 'कित्तिये'त्यादि, कीर्तितास्ते नामभिः प्रोक्ताः, |वन्दिताः-कायवाग्मनोभिः स्तुताः, महिताः-पुष्पादिभिः पूजिताः, य एते ऋषभाद्या लोकस्य-प्राणिवर्गस्य कर्ममलाभावेनोसत्तमाः, सिद्धाः-निष्ठितार्थाः, अरोगस्य भावः आरोग्य-सिद्धत्वं तस्मै बोधिलाभः-अर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं, स चानि दान एव मोक्षाय, अतस्तदर्थमाह-'समाधिवरं' वरसमाधि-परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु, भावसमाधिगुणाविर्भावकं जिनदत्ताख्यानकं षडावश्यकवृत्तितो (पृष्ठं ४३) ज्ञेयं; तथा 'चंदेसु। | इत्यादि, पञ्चम्यर्थे सप्तमी, ततश्चन्द्रेभ्यो निर्मलतराः, कर्ममलकलङ्कापगमात्, आदित्येभ्योऽधिकप्रकाशकराः, केवलालोकेन लोकालोकप्रकाशकत्वात् , यदागम:-"चंदाइच्चगहाणं पभा पयासेइ परिमिअं खित्तं । केवलिअणाणलंभो लोआलोयं पयासेइ २८ ॥१॥” 'सागरवरः' स्वयम्भूरमणाम्भोधिः तद्वद्गम्भीराः, परीषहाद्यक्षोभ्यत्वात् , सिद्धाः-क्षीणाशेषकर्माणः, सिद्धि-परमपदा वाप्तिं, मम दिशन्तु-प्रयच्छन्तु, "अडवीस पयपमाणा इह संपय वण्ण दुसयछप्पन्ना। नामजिणत्थयरूवो चउत्थओ एस अहि-13 गारो ॥१॥" एवं चतुर्विंशतिस्तवमुक्त्वा सर्बलोकेऽहंच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति-'सबलोए अरिहंतचेइयाणमित्यादि, 'वोसिरामी ति यावत्, अर्थः प्राग्वत्, नवरं 'सवलोए' अधस्तिर्यगूर्द्धरूपे सर्वलोके, तत्राधोलोके चमरादिभवनेषु द्वासप्ततिलक्षाधिकसप्तकोटिसङ्खयेषु, तिर्यग्लोकेऽसङ्खयेषु व्यन्तरनगरद्वीपाचलज्योतिष्कविमानादिषु, ऊर्द्ध Jain Educator Mahanal For Private & Personel Use Only S ainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134