Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| तेभ्यः, 'पुरुषसिंहेभ्यः' पुरुषाः कर्मशत्रून् प्रति शूरतया सिंहा इव पुरुषसिंहाः तेभ्यः 'पुरुषवरपुण्डरीकेभ्यः' [पुरुषवरपुण्डरीकाः तेभ्यः,] पुरुषाणां वरपुण्डरीकाणीव, यथैतानि पङ्कजातानि जले प्रवृद्धानि तद्वयं विहायोपरि वर्तन्ते तथा अहंतोऽपि कर्मपङ्के जाता भोगजलैः प्रवृद्धाः तद्वयं विहाय वर्तन्ते इति पुरुषवरपुण्डरीकाः तेभ्यः, 'पुरुषवरगन्धहस्तिभ्यः' - पुरुषा वरगन्धहस्तिन इव, यथैषां गन्धेनैव क्षुद्रगजा भज्यन्ते तद्वदीतिदुर्भिक्षाद्युपद्रवगजा अर्हद्विहारपवनगन्धादेव भज्यन्त इति पुरुषवरगन्धहस्तिनः तेभ्यः, सम्पत् ३, आद्याया एव सामान्येन उपयोगसम्पदमाह-'लोगु०' लोकोत्तमेभ्यः, इह लोकशब्देन भव्यसत्त्वलोको गृह्यते, तन्मध्ये चतुस्त्रिंशदतिशयोपेतत्वादिनोत्तमास्तभ्यः, लोकनाथेभ्यः लोकानां-विशिष्ट| सत्त्वानां सम्यक्त्वबीजाधानादियोजनेन रोगाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलब्धस्य लाभो योगः लब्धस्य परिपालनं क्षेमं, तत्र च दुर्लभालब्धसम्यक्त्वबीजलाभकारित्वात् योगिनः, क्षेमकारिणो भगवन्तः तस्य लब्धस्य रागाद्युपद्रवेभ्यो रक्षकत्वात् क्षेमकारिणश्चेति नाथा लोकनाथास्तेभ्यः, लोकहितेभ्यः, लोकाय-सकलैकेन्द्रियादिप्राणवर्गाय पञ्चास्तिकायात्मकाय वा सम्यगरक्षाप्ररूपणादिना हिता लोकहितास्तभ्यः, लोकप्रदीपेभ्यः, लोकस्य विशिष्टसंज्ञिरूपस्य देशनां शुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा लोकप्रदीपास्तेभ्यः, 'लोकप्रद्योतकरेभ्यः, लोकस्य-गणधरादेः प्रद्योतं विशिष्टतत्त्वप्रकाशं कुर्वन्तीति लोकप्रद्योतकराः तेभ्यः, सम्पत् ४, योगसम्पद एव हेतुसम्पदमाह-'अभयदयेभ्यः' अभयं-इह |१ परलोका २ दाना ३ कस्मा ४ दाजीव ५ मरणा ६ श्लोक ७ लक्षणसप्तभयाभावं दयन्तीत्यभयदयास्तेभ्यः, चक्षुदयेभ्यः, तत्त्वावबोधरूपज्ञानदृष्टिदातृभ्यः, मार्गः-चेतोऽकुटिलगमनेन विशिष्टगुणस्थानावाप्तिप्रवणो दर्शनमोहादिक्षयोपशमविशेष
Jain Educa
t
ional
For Private & Personel Use Only
B
w
.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134