Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ शक्रस्तवावचूरिः वन्दनप्रतिक्रमणावचूरिः ॥३॥ 'व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि कायोत्सर्गेण । अत्र १९ कायोत्सर्गदोषाः, 'चंदेसु निम्मलयरेंत्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः, पारिते च समस्तोऽपि भणितव्यः॥ एवमीर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणतीति, ततः “अन्नुन्नंतरअंगुलिकोसागारेहि दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं जह जोगमुद्दत्ति ॥१॥” इत्येवंलक्षणया योगमुद्रया प्रणिपातदण्डकं पठति, स चाय-नमुत्क्षुण'मित्यादि, 'नमो नमस्कारः अस्तु-भवतु'ण'मिति वाक्यालङ्कारे, केभ्यः? अर्हद्भ्यः, अत्र पाठवयं अरहंताणं अरिहंताणं अरुहंताणं' तत्र अर्हति शक्रादिकृतां पूजामित्यर्हतः१ अरीन् कर्मलक्षणान् नन्तीत्येवंसाधवोऽरिहन्तारः २ न रोहन्ति-दग्धकर्मबीजत्वात् पुनः संसारे न जायन्त इत्यरुहन्तः, तेभ्यः, चतुर्थ्याः षष्ठी, प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी, बहुवचनं तत्तत्क्षेत्रकालभेदेन अर्हद्वहुत्वख्यापनार्थ, एते च नामाद्यनेकविधा इति भावाहवणार्थमाह-"भगवद्भ्यः' भगोत्र पनिधः, यथा-"ऐश्वर्यस्य समग्रस्य १, रूपस्य २ यशसः ३ श्रियः ४ । धर्मस्याथ ५ प्रयत्नस्य ६, षण्णां भग इतीङ्गना Dolm१॥" भगः-समग्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवंतः तेभ्यः, सम्पत् १, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या | इत्याभ्यां आलापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या एव हेतुसम्पदमाह-'आइगराण'मित्यादि, स्वस्वतीर्थेषु समस्तनीतिहेतुना श्रुतधर्मस्याकदिर्तृभ्यः, 'तीर्थकरेभ्यः' तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कारिभ्यः, 'स्वयंसम्बुद्धेभ्यः स्वयं-परोपदेशं विना सम्यग्-अविपर्ययेण बुद्धाः-ज्ञाततत्त्वाः स्वयंसम्बुद्धाः तेभ्यः, सम्पत् २, आद्याया एव हेतुविशेषसम्पदमाह-'पुरिसु०' पुरुषाणां-विशिष्टसत्त्वानां मध्ये तथास्वाभाव्यात् सर्वकालमसाधारणगाम्भीर्यादिगुणग्रामयोगादुत्तमाः Jan Educat For Private Personel Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134