Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रम
ईर्यापथिकीतस्सउत्तरीसूत्रावचूरिः
स्पर्शनरसनघ्राणचक्षुःसमन्विताश्चतुरिन्द्रियाः वृश्चिकादयः, स्पर्शनरसनघाणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः तिर्यग्नरामरादयः, सम्पत् ६, विराधनाप्रकारमाह-'अभिहयेत्यादि, अभिमुखमागच्छन्तो हताः-पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः १, वर्तिताः-पुञ्जीकृताधूल्यादिना वा स्थगिताः२,श्लेषिता-भूम्यादौ लिङ्गिता ईषत्पिष्टा वा ३, सङ्घातिता-मिथो गात्रैः पिण्डीकृताः ४, संघट्टिता-मनाक् स्पृष्टाः ५, परितापिताः-सर्वतः पीडिताः ६, क्लामिता-ग्लानिं प्रापिताः, जीवितशेषाः कृता इत्यर्थः ७, अवद्राविता-उत्त्रासिताः८, स्थानात् स्थानं संक्रामिताः-स्वस्थानात् परस्थानं नीता ९, जीविताद् व्यपरोपिताः, मारिता इत्यर्थः १०, सम्पत् ६, 'तस्स' त्ति 'अभिहये'त्यादिविराधनाकारस्य 'मिच्छामिदुक्कडं' इति मिथ्या मे दुष्कृतं-पापं मिथ्या-विफलं 'मे' मम, भवस्वित्यर्थः, अस्य चैतन्निरुक्तं यथा-"मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति अ मेराइठिओ दुत्ति दुगुंछामि | अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥" सम्पद् ७, सम्यगूमिथ्यादुष्कृतकर्तुः तत्क्षणादशेषमपि कर्म क्षीयते, अत्र च मृगावतीदृष्टान्तो ज्ञेयः, अस्यां चाष्टौ (पृष्ठं २६)। विश्रामोलिंगनपदानि, "इच्छं १ गम २ पाण ३ ओसा ४ जे मे ५ एगेन्दि ६ अभिहया ७ तस्स ८ । अड संपय बत्तीसं पयाई वण्णाण सड्ढसयं ॥१॥" एवमालोचनाप्रतिक्रान्तः कायोत्सर्गप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थ इदं पठति-तस्सउत्तरीकरणेणमित्यादि, तस्य-आलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिहेतुना 'ठामि काउस्सग्ग'मिति योगः तत्रानुत्तरस्योत्तरस्य करणं-पुनः संस्कारद्वारेण उपरिकरणं उत्तरीकरणं, अयं भावार्थः यस्यातिचारस्य पूर्वमालोचनादि कृतं तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणं तच्च प्रायश्चित्तकरणेन स्यात् इत्याह 'पापे'त्यादि, प्रायो-बाहुल्येन चित्तं-जीवं मनो वा शोधयतीति
॥२॥
Jain Education
For Private & Personel Use Only
aslainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134