Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 29
________________ Jain Educati त्कीर्तनं तत्प्रत्ययं तथैता वन्दनाद्याशंसाः किमर्थमित्याह - 'बोहिला भ० ' बोधिलाभः प्रेत्यजिनधर्मप्राप्तिः तत्प्रत्ययं, | एषोऽपि किंनिमित्तमित्याह - 'निरुव०' निरुपसर्गो-जन्माद्युपसर्गरहितो मोक्षः तत्प्रत्ययं, सम्पत् २, अयं च कायोत्सर्गः श्रद्धा| दिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह- 'सजाए' इत्यादि, श्रद्धया - स्वाभिलाषेण, न बलाभियोगादिना, मेधया-हेयोपादेयपरिज्ञानरूपया, न जडत्वेन अमर्यादावर्त्तितया वा नासमंजसत्वेन धृत्या मनःस्वास्थ्येन, न रागाद्याकुलतया, धारया अर्हगुणा विस्मरणरूपया, न तच्छून्यया, अनुप्रेक्षया अर्हगुणानामेव पुनः पुनश्चिन्तनेन, न वेष्टकल्पेन, वर्द्धमानयेति प्रत्येकं श्रद्धादिभिः सम्बध्यते, एवमेतैर्हेतुभिस्तिष्ठामि - करोमि कायोत्सर्ग, ननु प्राक्करोमि कायोत्सर्गमित्युक्तमेव, किमर्थं पुनः 'ठामी 'त्यादि ?, उच्यते, सत्सामीप्ये सद्वद्वे 'ति (५-४ -१), सूत्रात् करोमि करिष्यामि इति क्रियाभिमुख्यं प्रागुक्तं, अधुना त्वासन्नतरत्वादस्य करणमेव, किं सर्वथा कायोत्सर्गः १, नेत्याह- 'अण्णत्थ ऊससिएण 'मित्यादि, व्याख्या प्राग्वत्, अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि - “ अरिहं १ वंदण २ सद्धा ३ अण्णत्थ ४ मुहुम ५ एव ६ जा ७ ताव ८ । अड संपय तेयाला पय वण्णा दुसयतीसऽहिया ॥ १ ॥” एव स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारो, द्वितीयोदण्डकः । ational साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम् घोडग लयाय खंभे कुड्डे माले अ सबरि बहु निअले । लंबुत्तर थण उद्धी संजयि खलिणे अ वायस कविट्टे ॥ १ ॥ सीसोकंपिय मूई अंगुलि भमुहा य वारुणीपमुहा ( ओहे ) । नाही करयलकुप्पर उस्सारिय पारियंमि थुई ॥ २ ॥ 'घोडगलए 'त्यादि, अश्ववद्विषमपादः १ वाताहतलतावत् कम्पमानः २ स्तंभे कुड्ये वाऽवष्टभ्य ३ माले वोत्तमाझं For Private & Personal Use Only 3888848 jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134