Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ वन्दनप्रतिक्रमणावचूरिः चैत्यस्तवावचूरिः तत उत्थाय "चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ॥१॥" एवंरूपया जिनमुद्रया चैत्यस्तवदण्डकं पठति, स चायं-'अरिहंतचेइयाण'मित्यादि, अर्हतां भावाहतां चैत्यानि-चित्तसमाधिजनकानि प्रतिमालक्षणानि अर्हच्चैत्यानि तेषां वन्दनानि, तत्प्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः, कायस्य उत्सर्गः-स्थानमौनध्यानं विना क्रियांतरनिरासेन त्यागस्तं करोमीति सम्पद् १, किंनिमित्तमित्याह-'वंदण' वन्दन-प्रशस्तमनोवाकायप्रवृत्तिःतत्प्रत्ययं-तन्निमित्तं यादृग् बन्दनात् पुण्यं स्यात् तादृक् कायोत्सर्गादपि मम भवत्वित्यर्थः, 'वत्तियाए' ति आर्षत्वात् सिद्धं, 'पूअणवत्तियाए' 'पूजन' गन्धमाल्यादिभिरर्चनं तत्प्रत्ययं 'सक्कार' सत्कारो-वस्त्राभरणादिभिः पूजनं तत्प्रत्ययं, नन्वेतौ पूजासत्कारी द्रव्यस्तवत्वात् साधोः “छज्जीवकायसंयम दबत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति ॥१॥” इत्यादिवचनप्रामाण्यात् कथं नानुचितौ ?, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं | न नैरर्थक्यम् ?, उच्यते, साधोव्यस्तवनिषेधः स्वयं करणं चाश्रित्य, नतु कारणानुमती, यतः-'अकसिणपवंतगाण' मित्याद्युपदेशदानतः कारणसद्भावो भगवतां विशिष्टपूजादिदर्शने प्रमोदादनुमतिरपि, यदुक्तं-"सुबइ य वइररिसिणा कारवणंपि अ अणुट्ठिअमिमस्स । वायगगंथेसु तहा एअगया देसणा चेव ॥१॥" श्रावकस्य त्वेतौ सम्पादयतोऽपि भक्त्यतिशयादा धिक्यसम्पादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, किञ्च तैर्भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न सम्यम् भवन्दितपूजिताः स्युः, अत्र दशार्णभद्रदृष्टान्तः (पृष्ठं ३९,) “सुरासुरनराधीशैः, सर्वैः सर्वद्धिभिर्जिनाः। युगपद्यदि पूज्यन्ते, तथापि स्युने पूजिताः॥१॥" तदेवं पूजासत्कारौ भावस्तवहेतुत्वात् भणनीयावेवेति, 'सम्माण' सन्मानः-स्तवादिभिर्गुणो-| ॥ Jan Education International For Private Personel Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134