Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ उपोद्धात वन्दनप्रतिक्रमपावचूरि ५ धम्मिल्ल दृष्टान्तो वसुदेवहिण्डितो ज्ञेयः, १ तथाऽऽत्मानमतीतसावद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-यजामीति, ३ इह तावत्कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिकका च साक्षाद्गुरोरभावे स्थापनाचार्यस्थापना अर्थदीपिकायाः पूर्व विधेया, २१ ४ प्रतिक्रमण ईर्यापथप्रतिक्रामकातिमुक्तकादयो, १५ ज्ञानाद्याचारपञ्चकविशेषव्याख्यादिमत्कृतश्राद्धविधिप्रकरणवृत्तेरवधार्य ० इति द्वितीयगाथार्थः । प्रायः समस्तत्रतातिचारा अपि, २२ १९ इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मद्वयदृष्टान्तः, २४ २६ अस्यां सीहपुरनिवासिपरमाईतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्तः, ५ मिथ्याक्संस्तवे श्रीहरिभद्रसूरिशिष्यसिद्धसाधुज्ञातं, ३२ २१ ३६ . ३ सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं, १४९ २२ ३७ १५ पूर्वाचार्यपरम्परया सामाचारीविशेषेणाहारपौषध एव देशसर्वभेदाद् द्विधाऽपि सम्प्रति क्रियते, ३८ १५ इह चायं विधिः-श्रावकेण पौषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं, ॥५ ॥ ०० Jain Educatiodise For Private Personal use only Mainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 134