________________
उपोद्धात
वन्दनप्रतिक्रमपावचूरि
५ धम्मिल्ल दृष्टान्तो वसुदेवहिण्डितो ज्ञेयः, १ तथाऽऽत्मानमतीतसावद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-यजामीति, ३ इह तावत्कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिकका च साक्षाद्गुरोरभावे स्थापनाचार्यस्थापना अर्थदीपिकायाः
पूर्व विधेया, २१ ४ प्रतिक्रमण ईर्यापथप्रतिक्रामकातिमुक्तकादयो, १५ ज्ञानाद्याचारपञ्चकविशेषव्याख्यादिमत्कृतश्राद्धविधिप्रकरणवृत्तेरवधार्य ० इति द्वितीयगाथार्थः ।
प्रायः समस्तत्रतातिचारा अपि, २२ १९ इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मद्वयदृष्टान्तः, २४ २६ अस्यां सीहपुरनिवासिपरमाईतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्तः, ५ मिथ्याक्संस्तवे श्रीहरिभद्रसूरिशिष्यसिद्धसाधुज्ञातं,
३२ २१ ३६ . ३ सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं,
१४९ २२ ३७ १५ पूर्वाचार्यपरम्परया सामाचारीविशेषेणाहारपौषध एव देशसर्वभेदाद् द्विधाऽपि सम्प्रति क्रियते, ३८ १५ इह चायं विधिः-श्रावकेण पौषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं,
॥५
॥
००
Jain Educatiodise
For Private Personal use only
Mainelibrary.org