Book Title: Vandan Pratikramanavchuri Author(s): Kanchanvijay, Kshemankarsagar Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ अतोऽत्र जिज्ञासा संभवति-१-किस्वरूपेयं वृत्तिः, २-किप्रयोजना च?, ३-किंचाभिधेयमस्याः प्रणेतणां ?, ४-कश्चास्याः समयः ।। Rake-88906 १ यद्यपि वृत्तिकाराः प्रायः फलप्रदर्शिकाः कथाः कथनपराः प्रसंगादिदर्शनपूर्वकं सूत्रं स्पष्टीकुर्वाणाः वृत्ति वितन्यन्ति, किंत्ववचूरिकाराः प्रायः सूत्रानुगुणमेव कथा अकथयन्तोऽवचूरि रचयन्ति, अस्मिन् अन्थे न च विस्तरो न च कथाः, अतोऽयं प्रन्थोऽवचूरिस्वरूपः । अतोऽवचूरीति सान्वर्थकता चास्याः। २ ग्रन्थस्यास्यामूलचूलं विमर्शने कृते सत्यधिगम्यते यदयं ग्रन्थः सामायिकसूत्रावरिपर्यन्तं वन्दारुवृत्त्यनुगतः तत्पश्चाच्चार्थदीपिकानुगतः । तत्प्रतिपादकानि प्रमाणानीमानि सन्ति, तद्यथा___अवचूरेः वन्दारुवृत्तेः पत्रं पंक्तिः पृष्ठम् पंक्तिः १ १ इह हि तावत् श्रावकेगापि त्रीन् पञ्च सप्त वा वारान् दर्शनविशुद्ध्यर्थ चैत्यवन्दना विधेया, यदाहुः- १ १ १० अस्य पाठे ऐहिकामुष्मिकफलं प्रदर्यते६ २६ स्तोष्ये, चतुर्विंशतिमपि, अपिशब्दाच्छेषक्षेत्रसम्भवांश्च, केवलिनो भावाईत इत्यर्थः, नामान्येवाह उसभेत्यादि, ६ सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु, . m For Private Personel Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 134