Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
११ २८ एतानि पञ्चान्यपि षडावश्यकवृत्तितो ज्ञेयानि । १९ ५ दामनकस्यात्र षडावश्यकवृत्तितो ज्ञेयः ।
इति, अतः किमयं षडावश्यकावचूरिरिति कल्प्यते ? विषयः-पत्रं १ दर्शनविशुद्ध्यर्थ चैत्यवन्दनं, प०१-स्थापना, पश्चनमस्कारस्तवावचूरिश्च, प०२-त्रिधा चैत्यवन्दना, प०२-३-ईर्यापथिकी-उत्तरीकरण-कायोत्सर्गसूत्राणामवचूरिः, प०३-५-शक्रस्तवाषचूरिः, प०५-६-चैत्यस्तवावचूरिः कायोत्सर्गदोषा(१९)श्व, ५०६-१०-नामस्तव-श्रुतस्तव-सिद्धस्तवनामवचूरिः, प०१०-सुरस्मृतिसूत्रावचूरिः, ५०१०-प्रणिधानसूत्रावचूरिः, १० १०-१२-वन्दने १९८ स्थानानि, प०१३१४-द्वादशावर्त वन्दनकसूत्रावचूरिर्गुरूणामाशातना(३३)श्व, प०१४-अतिचारालोचन-प्रतिक्रमणबीज-क्षामणासूत्राणामवचूरिः, प०१५-१९प्रत्याख्यानस्वरूपं दशानां च प्रत्याख्यानानामवचूरिः, प०१९-पञ्चानां प्रतिक्रमणानां विधिः सामायिकसूत्रावचूरिश्च, प० २०-स्थापनासिद्धिः, प०२०-४६-श्राद्धप्रतिक्रमणसूत्रावचूरिश्चेति ।।
न्यायावतारादिटीकाविरचनेन नैयायिकानां, ग्रन्थग्रथनेन संग्रहकारकाणां, आगमादिवाचनया वाचनाकारकाणां, आगमादीनां मुद्रण-- शिलाताम्रपत्रस्थापनया च स्थिरीकरणसंस्मारकाणां आगमोद्धारक-ध्यानस्थ-गुरुदेव-श्रीआनन्दसागरसूरीश्वराणामयं मनोरथ आसीत् | यत् 'यद्यपि पिपठिपूणां उपयोगिनोऽनेकाः सटीका आगमादयो ग्रन्था मुद्रापिताः सन्ति तथापि मन्दबुद्धीनां कृतेऽवचूरयो नितरां हितावहा भवेरन् । यदि तेषां केनापि मुद्रणमाद्रियेत तर्हि सुगमतयाऽल्पधिषणेभ्यो ग्रन्थहार्दावगमने सुसहायकं भवेत्' इति । तत्र भवद्भिर्गुरुपादैः प्रतिष्ठापितायाः श्रेष्ठि देवचन्द्र लालभाइ-जैनसाहित्योद्धाराख्यसंस्थायाः कार्यवाहकैस्तन्मुद्रणं गुरुपादानां मनोरथपूर्तिकामनयाऽङ्गीकृतम् । गुरुपादैरनेकाव चूरीणां मुद्रणार्थं संशोधनं कृतमासीत्ता एव मुनिगुणसागरेण निरुक्तसंस्थायै समर्पिताः । तासां मुद्रणकार्यमपि भूरिमुद्रणालयेषु समारब्धमेव ।।
वं.प्र.प्र. २
Jain Educaton In
For Private & Personel Use Only
Malainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 134